अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 7
सूक्त - मयोभूः
देवता - ब्रह्मजाया
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मजाया सूक्त
ये गर्भा॑ अव॒पद्य॑न्ते॒ जग॒द्यच्चा॑पलु॒प्यते॑। वी॒रा ये तृ॒ह्यन्ते॑ मि॒थो ब्र॑ह्मजा॒या हि॑नस्ति॒ तान् ॥
स्वर सहित पद पाठये । गर्भा॑: । अ॒व॒ऽपद्य॑न्ते । जग॑त् । यत् । च॒ । अ॒प॒ऽलु॒प्यते॑ । वी॒रा: । ये । तृ॒ह्यन्ते॑ । मि॒थ: । ब्र॒ह्म॒ऽजा॒या । हि॒न॒स्ति॒ । तान् ॥१७.७॥
स्वर रहित मन्त्र
ये गर्भा अवपद्यन्ते जगद्यच्चापलुप्यते। वीरा ये तृह्यन्ते मिथो ब्रह्मजाया हिनस्ति तान् ॥
स्वर रहित पद पाठये । गर्भा: । अवऽपद्यन्ते । जगत् । यत् । च । अपऽलुप्यते । वीरा: । ये । तृह्यन्ते । मिथ: । ब्रह्मऽजाया । हिनस्ति । तान् ॥१७.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 7
भाषार्थ -
(ये गर्भाः) जो गर्भ (अवपद्यन्ते) गिर जाते हैं, (च) ओर (यत् जगत् ) जो जङ्गम सन्तानें (अपलुष्यते) इस द्वारा विलुप्त हो जाती हैं, (ये) जो (वीराः) वीर (मिथः) परस्पर के युद्धों में (तृह्यन्ते) हिंसित होते हैं, (तान्) उन सवको (ब्रह्मजाया) ब्रह्मज्ञ और वेदज्ञ सम्बन्धी जाया मानो (हिनस्ति) हिंसित करती है।
टिप्पणी -
[प्रकुपिता ब्रह्मजाया [मन्त्र ३, ४, ६]। ब्रह्मजाया प्रकुपित होकर राष्ट्र के प्रबन्धों में विप्लव पैदा कर देती है, जिसका दुष्परिणाम मन्त्र में दर्शाया है।]