Loading...
अथर्ववेद > काण्ड 5 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 5
    सूक्त - मयोभूः देवता - ब्रह्मजाया छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मजाया सूक्त

    ब्र॑ह्मचा॒री च॑रति॒ वेवि॑ष॒द्विषः॒ स दे॒वानां॑ भव॒त्येक॒मङ्ग॑म्। तेन॑ जा॒यामन्व॑विन्द॒द्बृह॒स्पतिः॒ सोमे॑न नी॒तां जु॒ह्वं न दे॑वाः ॥

    स्वर सहित पद पाठ

    ब्र॒ह्म॒ऽचा॒री । च॒र॒ति॒ । वेवि॑षत् । विष॑: । स: । दे॒वाना॑म् । भ॒व॒ति॒ । एक॑म् । अङ्ग॑म् । तेन॑ । जा॒याम् । अनु॑ । अ॒वि॒न्द॒त्। बृह॒स्पति॑: । सोमे॑न । नी॒ताम् । जु॒ह्व᳡म् । न । दे॒वा॒: ॥१७.५॥


    स्वर रहित मन्त्र

    ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमङ्गम्। तेन जायामन्वविन्दद्बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥

    स्वर रहित पद पाठ

    ब्रह्मऽचारी । चरति । वेविषत् । विष: । स: । देवानाम् । भवति । एकम् । अङ्गम् । तेन । जायाम् । अनु । अविन्दत्। बृहस्पति: । सोमेन । नीताम् । जुह्वम् । न । देवा: ॥१७.५॥

    अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 5

    भाषार्थ -
    (ब्रह्मचारी१) ब्रह्म और वेद में विचरनेवाला, (चरति) [ब्रह्मचर्या श्रम में ] विचरता है, (विष:) और विशेषेण प्रापणोय सद्गुणों को (वेविषद्) प्राप्त कर लेता है। (सः) वह तब (देवानाम् ) [ ब्रह्मचर्याश्रम के ] दिव्य आचार्यों का (एकम् अङ्गम्) एक अङ्ग (भवति) हो जाता है। (तेन) उस कारण (बृहस्पतिः) बृहती वेदवाणी का पति यह ब्रह्मचारी (अनु) वैदिक विधि के अनुसार (जायाम् ) जाया की ( अविन्दत् ) प्राप्त कर लेता है ( सोमेन नीताम् ) जिसे सोम ने प्राप्त किया था। ( न) जैसेकि (देवा:) दिव्यगुणी विद्वान् (जुह्वम्) यज्ञिय-जुहू को प्राप्त करते हैं।

    इस भाष्य को एडिट करें
    Top