अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 13
सूक्त - मयोभूः
देवता - ब्रह्मजाया
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मजाया सूक्त
न वि॑क॒र्णः पृ॒थुशि॑रा॒स्तस्मि॒न्वेश्म॑नि जायते। यस्मि॑न्रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ॥
स्वर सहित पद पाठन । वि॒ऽक॒र्ण: । पृ॒थु॒ऽशि॑रा: । तस्मि॑न् । वेश्म॑नि । जा॒य॒ते॒ । यस्मि॑न् । रा॒ष्ट्रे । नि॒ऽरु॒ध्यते॑ । ब्र॒ह्म॒ऽजा॒या । अचि॑त्त्या ॥१७.१३॥
स्वर रहित मन्त्र
न विकर्णः पृथुशिरास्तस्मिन्वेश्मनि जायते। यस्मिन्राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥
स्वर रहित पद पाठन । विऽकर्ण: । पृथुऽशिरा: । तस्मिन् । वेश्मनि । जायते । यस्मिन् । राष्ट्रे । निऽरुध्यते । ब्रह्मऽजाया । अचित्त्या ॥१७.१३॥
अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 13
भाषार्थ -
(तस्मिन् वेश्मनि) [राजा के] उस घर में (विकर्णः) विशिष्ट सदुपदेशों के श्रवणकारी कानोंवाला तथा (पृथुशिराः) बड़े सिरवाला अर्थात् महाज्ञानी पुत्र (न जायते) नहीं पैदा होता, (यस्मिन् राष्ट्रे) जिस राष्ट्र में (ब्रह्मजाया) ब्रह्मजाया ( अचित्त्या) अज्ञान-पूर्वक, (निरुध्यते) [प्रचार करने से] रोकी जाती है।
टिप्पणी -
["सदुपदेश-श्रवण", यथा "श्रुधि श्रुत श्रद्धेयं ते वदामि" (अथर्व० ४।३०।४)।]