अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 13
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
याव॑तीः॒ किय॑तीश्चे॒माः पृ॑थि॒व्यामध्योष॑धीः। ता मा॑ सहस्रप॒र्ण्यो मृ॒त्योर्मु॑ञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठयाव॑ती: । किय॑ती: । च॒ । इ॒मा: । पृ॒थि॒व्याम् । अधि॑ । ओष॑धी: । ता: । मा॒ । स॒ह॒स्र॒ऽप॒र्ण्य᳡: । मृ॒त्यो: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥७.१३॥
स्वर रहित मन्त्र
यावतीः कियतीश्चेमाः पृथिव्यामध्योषधीः। ता मा सहस्रपर्ण्यो मृत्योर्मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठयावती: । कियती: । च । इमा: । पृथिव्याम् । अधि । ओषधी: । ता: । मा । सहस्रऽपर्ण्य: । मृत्यो: । मुञ्चन्तु । अंहस: ॥७.१३॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 13
भाषार्थ -
(यावतीः कियतीः च) जितनी कितनी भी (इमाः) ये (ओषधीः) ओषधियां (पृथिव्याम् अधि) पृथिवी में हैं, (ताः) वे (सहस्रपर्ण्यः) हजारों पत्तों वाली, या सहस्रविधि से पालने वाली, (मा) मुझे (मृत्योः) मृत्यु से, (अंहसः) और मृत्यु के कारणभूत पाप से (मुञ्चन्तु) छुड़ा दें।
टिप्पणी -
[सहस्रपर्ण्यः = सहस्र + पर्णी (पत्तों वाली); अथवा सहस्र + पर्णी (पॄ पालने) हजारों का पालन करने वाली। मन्त्र द्वारा यह द्योतित होता है कि औषध-सेवन द्वारा पापकर्मों में प्रवृत्ति का भी शमन होता है]।