अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 28
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
उत्त्वा॑हार्षं॒ पञ्च॑शला॒दथो॒ दश॑शलादु॒त। अथो॒ यम॑स्य॒ पड्वी॑शा॒द्विश्व॑स्माद्देवकिल्बि॒षात् ॥
स्वर सहित पद पाठउत् । त्वा॒ । अ॒हा॒र्ष॒म् । पञ्च॑ऽशलात् । अथो॒ इति॑ । दश॑ऽशलात् । उ॒त । अथो॒ इति॑ । य॒मस्य॑ । पड्वी॑शात् । विश्व॑स्मात् । दे॒व॒ऽकि॒ल्बि॒षात् ॥७.२८॥
स्वर रहित मन्त्र
उत्त्वाहार्षं पञ्चशलादथो दशशलादुत। अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात् ॥
स्वर रहित पद पाठउत् । त्वा । अहार्षम् । पञ्चऽशलात् । अथो इति । दशऽशलात् । उत । अथो इति । यमस्य । पड्वीशात् । विश्वस्मात् । देवऽकिल्बिषात् ॥७.२८॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 28
भाषार्थ -
(पञ्चशलात्) पाँच विषयरूपी पांच शल्यों अर्थात् वाणों से, (उत) तथा (दशशलात्) दसविषयरूपी दश शल्यों अर्थात् वाणों से, (अथो) और (यमस्य) मृत्यु के (पड्वीशात्) पादबन्धन से, तथा (विश्वस्मात्) सब (देवकिल्विषात्) ऐन्द्रियिक पापों से (त्वा) तुझे (उत् अहार्षम्) मैंने उद्धृत किया है, तेरा उद्धार किया है।
टिप्पणी -
[मुख्यरूप से पञ्चज्ञानेन्द्रियाँ, पांचविषयरूपी पांच बाणों का प्रहार करती हैं। तत्पश्चात् ज्ञान द्वारा प्रेरित होकर पञ्चकर्मेन्द्रियां विषयों प्रति गमन करती हैं। अतः मन्त्र में पञ्चशल और दशशल का निर्देश हुआ है१। शल = शल्य, वाण। देव = इन्द्रियां, यथा "नैनद् देवा आप्नुवन् पूर्वमर्षत्" (यजु० ४०।४)]। [१. पञ्चविध ज्ञानवाण, पञ्चविध कर्मवाणों में परिणत होकर, १० वाण हो जाते हैं।]