अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 18
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
याश्चा॒हं वेद॑ वी॒रुधो॒ याश्च॒ पश्या॑मि॒ चक्षु॑षा। अज्ञा॑ता जानी॒मश्च॒ या यासु॑ वि॒द्म च॒ संभृ॑तम् ॥
स्वर सहित पद पाठया: । च॒ । अ॒हम् । वेद॑ । वी॒रुध॑: । या: । च॒ । पश्या॑मि । चक्षु॑षा । अज्ञा॑ता: । जा॒नी॒म: । च॒ । या: । यासु॑ । वि॒द्म । च॒ । सम्ऽभृ॑तम् ॥७.१८॥
स्वर रहित मन्त्र
याश्चाहं वेद वीरुधो याश्च पश्यामि चक्षुषा। अज्ञाता जानीमश्च या यासु विद्म च संभृतम् ॥
स्वर रहित पद पाठया: । च । अहम् । वेद । वीरुध: । या: । च । पश्यामि । चक्षुषा । अज्ञाता: । जानीम: । च । या: । यासु । विद्म । च । सम्ऽभृतम् ॥७.१८॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 18
भाषार्थ -
(याः च) जिन (वीरुधः) ओषधियों को (अहम् वेद) मैं [वैद्य] जानता हूं, (याः च) और जिन्हें (चक्षुषा) निज आंख द्वारा (पश्यामि) मैं देखता हूं, (अज्ञाताः) जो अभी नहीं जानीं, (याः जानीमः, च) और जिन्हें हम जानते हैं, (यासु च) और जिन में (संभृतम्) [रसामृत] भरा हुआ या संहृत अर्थात् एकत्रित हुआ (विद्म) हम वैद्य जानते हैं।