अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 6
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - ओषधि समूह सूक्त
जी॑व॒लां न॑घारि॒षां जी॑व॒न्तीमोष॑धीम॒हम्। अ॑रुन्ध॒तीमु॒न्नय॑न्तीं पु॒ष्पां मधु॑मतीमि॒ह हु॑वे॒ऽस्मा अ॑रि॒ष्टता॑तये ॥
स्वर सहित पद पाठजी॒व॒लाम् । न॒घ॒ऽरि॒षाम् । जी॒व॒न्तीम् । ओष॑धीम् । अ॒हम् । अ॒रु॒न्ध॒तीम् । उ॒त्ऽनय॑न्तीम् । पु॒ष्पाम् । मधु॑ऽमतीम् । इ॒ह । हु॒वे॒ । अ॒स्मै । अ॒रि॒ष्टऽता॑तये ॥७.६॥
स्वर रहित मन्त्र
जीवलां नघारिषां जीवन्तीमोषधीमहम्। अरुन्धतीमुन्नयन्तीं पुष्पां मधुमतीमिह हुवेऽस्मा अरिष्टतातये ॥
स्वर रहित पद पाठजीवलाम् । नघऽरिषाम् । जीवन्तीम् । ओषधीम् । अहम् । अरुन्धतीम् । उत्ऽनयन्तीम् । पुष्पाम् । मधुऽमतीम् । इह । हुवे । अस्मै । अरिष्टऽतातये ॥७.६॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 6
भाषार्थ -
(जीवलाम्) प्राणप्रदा, (नघारिषाम्) न हनन और न हिंसन करने वाली, (जीवन्तीम्) जीवित (ओषधीम्) ओषधि को, तथा (अरुन्धतीम्) अभिमतफल का अवरोध न करने वाली, या घावों को भरने वाली (उन्नयन्तीम्) स्वास्थ्यवर्धनी (पुष्पाम्) जीवन को विकसित करने वाली, (मधुमतीम्) मधुर ओषधि को (इह) इस चिकित्सा कर्म में (अहम्) मैं (हुवे) आहूत करता हूं, (अस्मै अरिष्टतातये) इस रुग्ण के लिये, अहिंसार्थ।
टिप्पणी -
[जीवलाम् = "जीव" प्राणधारणे + "ला" आदाने। जीवन्तीम्= ताजी नकि शुष्क हुई। अरुन्धतीम् = अ + रुधिर् आवरणे (रुधादिः)। न अवरोध करने वाली, सफलता प्रदान करने वाली या अरुस्= घाव + धेट् (पाने) घाव को पीजाने वाली। पुष्पाम् = पुष्प विकासे (दिवादिः)। अथवा "जीवलाम्" आदि पृथक्-पृथक् ओषधियां हैं। हुवे= इन का आह्वान = इन्हें प्राप्त करना। कविता में "हुवे" पद प्रयुक्त है। अथवा "अन्तः संज्ञा भवन्त्येते सुखदुःखविवर्जिताः" (मनु०) मनु के इस कथनानुसार ओषधियों को चेतन जान कर “हुवे" पद का प्रयोग हुआ है]।