अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 3
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - पुरउष्णिक्
सूक्तम् - ओषधि समूह सूक्त
आपो॒ अग्रं॑ दि॒व्या ओष॑धयः। तास्ते॒ यक्ष्म॑मेन॒स्यमङ्गा॑दङ्गादनीनशन् ॥
स्वर सहित पद पाठआप॑: । अग्र॑म् । दि॒व्या: । ओष॑धय: । ता: । ते॒ । यक्ष्म॑म् । ए॒न॒स्य᳡म् । अङ्गा॑त्ऽअङ्गात् । अ॒नी॒न॒श॒न् ॥७.३॥
स्वर रहित मन्त्र
आपो अग्रं दिव्या ओषधयः। तास्ते यक्ष्ममेनस्यमङ्गादङ्गादनीनशन् ॥
स्वर रहित पद पाठआप: । अग्रम् । दिव्या: । ओषधय: । ता: । ते । यक्ष्मम् । एनस्यम् । अङ्गात्ऽअङ्गात् । अनीनशन् ॥७.३॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 3
भाषार्थ -
(आपः) जल हैं (अग्रम्) सर्वश्रेष्ठ (दिव्याः ओषधयः) दिव्य ओषधियां (ताः) वे (ते) तेरे (एनस्यम् यक्ष्मम्) पाप-जनित यक्ष्म को, (अङ्गात्, अङ्गात्) प्रत्येक अंग से (अनीनशन) नष्ट करें, या इन्होंने नष्ट कर दिया है।
टिप्पणी -
[एनस्यम्= यक्ष्म आदि रोग पुरुष के पापकर्मों से उत्पन्न होते हैं, चाहे वे दूषित इन्द्रियों द्वारा प्राप्त हुए हों, या दूषित प्राकृतिक तत्त्वों द्वारा। मन्त्र में जल चिकित्सा को सर्वोत्तम दर्शाया है]।