Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 24
    सूक्त - अथर्वा देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः छन्दः - अनुष्टुप् सूक्तम् - ओषधि समूह सूक्त

    याः सु॑प॒र्णा आ॑ङ्गिर॒सीर्दि॒व्या या र॒घटो॑ वि॒दुः। वयां॑सि हं॒सा या वि॒दुर्याश्च॒ सर्वे॑ पत॒त्त्रिणः॑। मृ॒गा या वि॒दुरोष॑धी॒स्ता अ॒स्मा अव॑से हुवे ॥

    स्वर सहित पद पाठ

    या: । सु॒ऽप॒र्णा: । आ॒ङ्गि॒र॒सी: । दि॒व्या: । या: । र॒घट॑: । वि॒दु: । वयां॑सि । हं॒सा: । या: । वि॒दु: । या: । च॒ । सर्वे॑ । प॒त॒त्रिण॑: । मृ॒गा: । या: । वि॒दु: । ओष॑धी: । ता: । अ॒स्मै । अव॑से । हु॒वे॒ ॥७.२४॥


    स्वर रहित मन्त्र

    याः सुपर्णा आङ्गिरसीर्दिव्या या रघटो विदुः। वयांसि हंसा या विदुर्याश्च सर्वे पतत्त्रिणः। मृगा या विदुरोषधीस्ता अस्मा अवसे हुवे ॥

    स्वर रहित पद पाठ

    या: । सुऽपर्णा: । आङ्गिरसी: । दिव्या: । या: । रघट: । विदु: । वयांसि । हंसा: । या: । विदु: । या: । च । सर्वे । पतत्रिण: । मृगा: । या: । विदु: । ओषधी: । ता: । अस्मै । अवसे । हुवे ॥७.२४॥

    अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 24

    भाषार्थ -
    (याः) जिन (आङ्गिरसीः) शरीर और अङ्गों के रसरूप प्राण सम्बन्धी ओषधियों को (सुपर्णः) गरुड़ तथा (याः) जिन (दिव्याः) दिव्य ओषधियों को (रघटः) लघुकायरूप अन्तरिक्ष में उड़ने वाली चिड़ियां-तोते आदि (विदुः) जानते हैं, (वयांसि) महाकायरूप पक्षी या कौए, (हंसाः) और हंस (याः) जिन ओषधियों को (च) तथा (सर्वे पतत्रिणः) अन्य सब पक्षी (याः) जिन्हें (विदुः) जानते हैं (मृगाः) मृग (याः) जिन (ओषधीः) ओषधियों को (विदुः) जानते हैं (ताः) उन्हें (अस्मै) इस के लिये (अवसे) रक्षार्थ (हुवे) मैं पुकारता हूं।

    इस भाष्य को एडिट करें
    Top