Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 20
    सूक्त - अथर्वा देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः छन्दः - त्रिष्टुप् सूक्तम् - विराट् सूक्त

    क॒थं गा॑य॒त्री त्रि॒वृतं॒ व्याप क॒थं त्रि॒ष्टुप्प॑ञ्चद॒शेन॑ कल्पते। त्र॑यस्त्रिं॒शेन॒ जग॑ती क॒थम॑नु॒ष्टुप्क॒थमे॑कविं॒शः ॥

    स्वर सहित पद पाठ

    क॒थम् । गा॒य॒त्री । त्रि॒ऽवृत॑म् । वि । आ॒प॒ । क॒थम् । त्रि॒ऽस्तुप् । प॒ञ्च॒ऽद॒शेन॑ । क॒ल्प॒ते॒ । त्र॒य॒:ऽत्रिं॒शेन॑ । जग॑ती। क॒थम् । अ॒नु॒ऽस्तुप् । क॒थम् । ए॒क॒ऽव‍िं॒श: ॥९.२०॥


    स्वर रहित मन्त्र

    कथं गायत्री त्रिवृतं व्याप कथं त्रिष्टुप्पञ्चदशेन कल्पते। त्रयस्त्रिंशेन जगती कथमनुष्टुप्कथमेकविंशः ॥

    स्वर रहित पद पाठ

    कथम् । गायत्री । त्रिऽवृतम् । वि । आप । कथम् । त्रिऽस्तुप् । पञ्चऽदशेन । कल्पते । त्रय:ऽत्रिंशेन । जगती। कथम् । अनुऽस्तुप् । कथम् । एकऽव‍िंश: ॥९.२०॥

    अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 20

    भाषार्थ -
    (कथम्) किस प्रकार (गायत्री) गायत्री मन्त्र [ऋक्] (त्रिवृतम्) त्रिवृत् स्तोम में (व्याप) व्याप्त हुआ है, (कथम्) किस प्रकार (त्रिष्टुप्) त्रिष्टुप् मन्त्र [ऋक्] (पञ्चदशेन) पञ्चदश स्तोम के साथ (कल्पते) समर्थित होता है। (कथम्) किस प्रकार (जगती) जगती मन्त्र [ऋक] (त्रयस्त्रिंशेन) त्रयस्त्रिंश-स्तोम के साथ; (कथम्) और किस प्रकार (अनुष्टुप्) अनुष्टुप् मन्त्र [ऋक्] और (एकविंश) एकविंश-स्तोम परस्पर समन्वित होते हैं।

    इस भाष्य को एडिट करें
    Top