Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 25
    सूक्त - अथर्वा देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः छन्दः - अनुष्टुप् सूक्तम् - विराट् सूक्त

    को नु गौः क ए॑कऋ॒षिः किमु॒ धाम॒ का आ॒शिषः॑। य॒क्षं पृ॑थि॒व्यामे॑क॒वृदे॑क॒र्तुः क॑त॒मो नु सः ॥

    स्वर सहित पद पाठ

    क: । नु । गौ: । क: । ए॒क॒ऽऋ॒षि: । किम् । ऊं॒ इति॑ । धाम॑ । का: । आ॒ऽशिष॑: । य॒क्षम् । पृ॒थि॒व्याम् । ए॒क॒ऽवृत् । ए॒क॒ऽऋ॒तु: । क॒त॒म: । नु । स: ॥९.२५॥


    स्वर रहित मन्त्र

    को नु गौः क एकऋषिः किमु धाम का आशिषः। यक्षं पृथिव्यामेकवृदेकर्तुः कतमो नु सः ॥

    स्वर रहित पद पाठ

    क: । नु । गौ: । क: । एकऽऋषि: । किम् । ऊं इति । धाम । का: । आऽशिष: । यक्षम् । पृथिव्याम् । एकऽवृत् । एकऽऋतु: । कतम: । नु । स: ॥९.२५॥

    अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 25

    भाषार्थ -
    (कः, नु) कौन है निश्चय से (गौः) गौ, (कः) कौन है (एकः) एक (ऋषिः) ऋषि (किम्, उ) क्या है निश्चय से (धाम) धाम, (काः) कौन हैं (आशिषः) आशीर्वाद (पृथिव्याम्) पृथिवी में (यक्षम) यक्ष है (एकवृत्) एकवृत्, (एकर्तुः) एक है ऋतु, (सः) वह ऋतु (नु) निश्चय से (कतमः) ऋतुओं में कौन सी है।

    इस भाष्य को एडिट करें
    Top