अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 24
सूक्त - अथर्वा
देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः
छन्दः - त्रिष्टुप्
सूक्तम् - विराट् सूक्त
केव॒लीन्द्रा॑य दुदु॒हे हि गृ॒ष्टिर्वशं॑ पी॒यूषं॑ प्रथ॒मं दुहा॑ना। अथा॑तर्पयच्च॒तुर॑श्चतु॒र्धा दे॒वान्म॑नु॒ष्याँ॒ असु॑रानु॒त ऋषी॑न् ॥
स्वर सहित पद पाठकेव॑ली । इन्द्रा॑य । दु॒दु॒हे । हि । गृ॒ष्टि: । वश॑म् । पी॒यूष॑म् । प्र॒थ॒मम् । दुहा॑ना । अथ॑ । अ॒त॒र्प॒य॒त् । च॒तुर॑: । च॒तु॒:ऽधा: । दे॒वान् । म॒नु॒ष्या᳡न् । असु॑रान् । उ॒त । ऋषी॑न् ॥९.२४॥
स्वर रहित मन्त्र
केवलीन्द्राय दुदुहे हि गृष्टिर्वशं पीयूषं प्रथमं दुहाना। अथातर्पयच्चतुरश्चतुर्धा देवान्मनुष्याँ असुरानुत ऋषीन् ॥
स्वर रहित पद पाठकेवली । इन्द्राय । दुदुहे । हि । गृष्टि: । वशम् । पीयूषम् । प्रथमम् । दुहाना । अथ । अतर्पयत् । चतुर: । चतु:ऽधा: । देवान् । मनुष्यान् । असुरान् । उत । ऋषीन् ॥९.२४॥
अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 24
भाषार्थ -
(केवली) सेवनीया (गृष्टिः) गौ (वशम्) कान्तिमय (पीयूषम्) पेय दुग्धामृत को (दुहाना) देती हुई, (प्रथमम्) पहिले (इन्द्राय) इन्द्र के लिये (हि) ही (दुदुहे) दोही जाती है। (अथ) तदनन्तर (देवान्, मनुष्यान्, असुरान्, उत ऋषीन्) देवों, मनुष्यों, असुरों, और ऋषियों (चतुरः) इन चारों को (चतुर्धा) दुग्ध को चतुर्विध विभक्त करके (अतर्पयत्) तृप्त करती है।
टिप्पणी -
[अभिप्राय यह कि गौ के कान्तिमय, पेयदुग्धामृत पर, प्रथम इन्द्र का अधिकार है। इन्द्र अर्थात् परमैश्वर्यवान् परमेश्वर के लिये पहिले दुग्धाहुतियां देनी चाहिये। तदनन्तर उस के चार विभाग कर के (देवान्) देवयज्ञ द्वारा देवों को, तत्पश्चात् मनुष्यों को, असुरों को, तथा ऋषियों को तृप्त करना चाहिये। केवली= केवृ सेवने (भ्वादिः) वशम् = वश कान्तौ (अदादिः) तथा "किं ते कृण्वन्ति कीकटेषु गावः" (ऋ० ३।५३। १४) की भावना मन्त्र (२४) में प्रतीत होती है। गृष्टिः= A young cow (आप्टे)]।