Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 11
    सूक्त - वृषाकपिरिन्द्राणी च देवता - इन्द्रः छन्दः - पङ्क्तिः सूक्तम् - सूक्त-१२६

    इ॑न्द्रा॒णीमा॒सु नारि॑षु सु॒भगा॑म॒हम॑श्रवम्। न॒ह्यस्या अप॒रं च॒न ज॒रसा॒ मर॑ते॒ पति॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

    स्वर सहित पद पाठ

    इ॒न्द्राणीम् । आ॒सु । नारि॑षु । सु॒ऽभगा॑म् । अ॒हम् । अ॒श्र॒व॒म् ॥ न॒हि । अ॒स्या॒: । अ॒प॒रम् । च॒न । ज॒रसा॑ । भर॑ते । पति॑: । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.११॥


    स्वर रहित मन्त्र

    इन्द्राणीमासु नारिषु सुभगामहमश्रवम्। नह्यस्या अपरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः ॥

    स्वर रहित पद पाठ

    इन्द्राणीम् । आसु । नारिषु । सुऽभगाम् । अहम् । अश्रवम् ॥ नहि । अस्या: । अपरम् । चन । जरसा । भरते । पति: । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.११॥

    अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 11

    भाषार्थ -
    (আসু নারীষু) এই নারীদের মধ্যে (ইন্দ্রাণীম্) ক্ষত্রিয়-পত্নীকে, (অহম্) আমি, (সুভগাম্) সৌভাগ্যবতী (অশ্রবম্) বেদে শুনেছি। (অপরং চন) আরও ইন্দ্রাণী-এর বিষয়ে আমি শুনেছি যে (অস্যাঃ) এঁর (পতি) ক্ষত্রিয় পতি, (জরসা) জরাবস্থা দ্বারা (নহি মরতে) না মরে অপিতু ধর্মযুদ্ধে আত্মাহুতি দিয়ে/প্রদান করে বীর-গতি প্রাপ্ত করে। (বিশ্বস্মাৎ০) পূর্ববৎ।

    इस भाष्य को एडिट करें
    Top