अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 11
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदार्षी भुरिक् त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
य॑ज्ञाय॒ज्ञिया॑यच॒ वै स वा॑मदे॒व्याय॑ च य॒ज्ञाय॑ च॒ यज॑मानाय च प॒शुभ्य॒श्चा वृ॑श्चते॒ य ए॒वंवि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ॥
स्वर सहित पद पाठय॒ज्ञा॒य॒ज्ञिया॑य । च॒ । वै । स: । वा॒म॒ऽदे॒व्याय॑ । च॒ । य॒ज्ञाय॑ । च॒ । यज॑मानाय । च॒ । प॒शुऽभ्य॑: । च॒ । आ । वृ॒श्च॒ते॒ । य: । ए॒वम् । वि॒द्वांस॑म् । व्रात्य॑म् । उ॒प॒ऽवद॑ति ॥२.११॥
स्वर रहित मन्त्र
यज्ञायज्ञियायच वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश्चा वृश्चते य एवंविद्वांसं व्रात्यमुपवदति ॥
स्वर रहित पद पाठयज्ञायज्ञियाय । च । वै । स: । वामऽदेव्याय । च । यज्ञाय । च । यजमानाय । च । पशुऽभ्य: । च । आ । वृश्चते । य: । एवम् । विद्वांसम् । व्रात्यम् । उपऽवदति ॥२.११॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 11
विषय - परमेश्वर की सर्वत्र व्यापकता का उपदेश।
पदार्थ -
(सः) वह [मूर्ख] (वै)निश्चय करके (यज्ञायज्ञियाय) सब यज्ञों के हितकारी [वेदज्ञान] के लिये (च च) औरभी (वामदेव्याय) वामदेव [श्रेष्ठ परमात्मा] से जताये गये [भूतपञ्चक] के लिये (च) और (यज्ञाय) पूजनीय व्यवहार के लिये (च) और (यजमानाय) यजमान [पूजनीय व्यवहारकरनेवाले] के लिये (च) और (पशुभ्यः) सब जीव-जन्तुओं के लिये (आ) सब प्रकार (वृश्चते) दोष होता है, (यः) जो [मूर्ख] (एवम्) ऐसे वा व्यापक (विद्वांसम्)ज्ञानवान् (व्रात्यम्) व्रात्य [सब समूहों के हितकारी परमात्मा] को (उपवदति)बुरा कहता है ॥११॥
भावार्थ - मन्त्र ३ देखो−अर्थात्अज्ञानी अनीश्वरवादी पापात्मा मनुष्य अपने शुभ कर्तव्यों में सर्वथा असमर्थ होताहै ॥११॥
टिप्पणी -
११−(यज्ञायज्ञियाय) म० १०। सर्वयज्ञहितकराय वेदज्ञानाय (वामदेव्याय)श्रेष्ठपरमात्मना विज्ञापिताय भूतपञ्चकाय (यज्ञाय) श्रेष्ठव्यवहाराय (यजमानाय)श्रेष्ठव्यवहारकारकाय पुरुषाय (पशुभ्यः) सर्वप्राणिभ्यः। अन्यत् पूर्ववत्-म० ३॥