अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 9
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नी अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
स उद॑तिष्ठ॒त्सदक्षि॑णां॒ दिश॒मनु॒ व्यचलत् ॥
स्वर सहित पद पाठस: । उत् । अ॒ति॒ष्ठ॒त् । स: । दक्षि॑णाम् । दिश॑म् । अनु॑ । वि । अ॒च॒ल॒त् ॥२.९॥
स्वर रहित मन्त्र
स उदतिष्ठत्सदक्षिणां दिशमनु व्यचलत् ॥
स्वर रहित पद पाठस: । उत् । अतिष्ठत् । स: । दक्षिणाम् । दिशम् । अनु । वि । अचलत् ॥२.९॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 9
विषय - परमेश्वर की सर्वत्र व्यापकता का उपदेश।
पदार्थ -
(सः) वह [व्रात्यपरमात्मा] (उत् अतिष्ठत्) खड़ा हुआ, (सः) वह (दक्षिणाम्) दाहिनी [वा दक्षिण] (दिशम् अनु) दिशा की ओर (वि अचलत्) विचरा ॥९॥
भावार्थ - मनुष्य परमात्मा कोअपनी दाहिनी वा दक्षिण दिशा में व्यापक जानकर आगे बढ़े ॥९॥
टिप्पणी -
९−(दक्षिणाम्)अवामभागस्थाम्। दक्षिणस्थाम्। अन्यत्पूर्ववत्-म० १ ॥