अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 20
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
शि॑तिप॒दी सं प॑तत्व॒मित्रा॑नाम॒मूः सिचः॑। मुह्य॑न्त्व॒द्यामूः सेना॑ अ॒मित्रा॑णां न्यर्बुदे ॥
स्वर सहित पद पाठशि॒ति॒ऽप॒दी । सम् । प॒त॒तु॒ । अ॒मित्रा॑णाम् । अ॒मू: । सिच॑: । मुह्य॑न्तु । अ॒द्य । अ॒मू: । सेना॑: । अ॒मित्रा॑णाम् । नि॒ऽअ॒र्बु॒दे॒ ॥१२.२०॥
स्वर रहित मन्त्र
शितिपदी सं पतत्वमित्रानाममूः सिचः। मुह्यन्त्वद्यामूः सेना अमित्राणां न्यर्बुदे ॥
स्वर रहित पद पाठशितिऽपदी । सम् । पततु । अमित्राणाम् । अमू: । सिच: । मुह्यन्तु । अद्य । अमू: । सेना: । अमित्राणाम् । निऽअर्बुदे ॥१२.२०॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 20
Translation -
Let the white-footed one (f.) fall upon (? sam-pat) yonder armies of our enemies be confounded today, O Nyarbudi.