अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 12
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - पञ्चपदा पथ्यापङ्क्तिः
सूक्तम् - शत्रुनाशन सूक्त
सर्वां॑ल्लो॒कान्त्सम॑जयन्दे॒वा आहु॑त्या॒नया॑। बृह॒स्पति॑राङ्गिर॒सो वज्रं॒ यमसि॑ञ्चतासुर॒क्षय॑णं व॒धम् ॥
स्वर सहित पद पाठसर्वा॑न् । लो॒कान् । सम् । अ॒ज॒य॒न् । दे॒वा: । आऽहु॑त्या । अ॒नया॑ । बृह॒स्पति॑: । आ॒ङ्गि॒र॒स: । वज्र॑म् । यम् । असि॑ञ्चत । अ॒सु॒र॒ऽक्षय॑णम् । व॒धम् ॥१२.१२॥
स्वर रहित मन्त्र
सर्वांल्लोकान्त्समजयन्देवा आहुत्यानया। बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् ॥
स्वर रहित पद पाठसर्वान् । लोकान् । सम् । अजयन् । देवा: । आऽहुत्या । अनया । बृहस्पति: । आङ्गिरस: । वज्रम् । यम् । असिञ्चत । असुरऽक्षयणम् । वधम् ॥१२.१२॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 12
Translation -
All worlds did the gods completely conquer by means of that offering (ahuti) -- the thunderbolt which Brhaspati of the Añgiras race poured, an Asura-destroying weapon.