अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 13
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - षट्पदा जगती
सूक्तम् - शत्रुनाशन सूक्त
बृह॒स्पति॑राङ्गिर॒सो वज्रं॒ यमसि॑ञ्चतासुर॒क्षय॑णं व॒धम्। तेना॒हम॒मूं सेनां॒ नि लि॑म्पामि बृहस्पते॒ऽमित्रा॑न्ह॒न्म्योज॑सा ॥
स्वर सहित पद पाठबृह॒स्पति॑: । आ॒ङ्गि॒र॒स: । वज्र॑म् । यम् । असि॑ञ्चत । अ॒सु॒र॒ऽक्षय॑णम् । व॒धम् । तेन॑ । अ॒हम् । अ॒मूम् । सेना॑म् । नि । लि॒म्पा॒मि॒ । बृ॒ह॒स्प॒ते॒ । अ॒मित्रा॑न् । ह॒न्मि॒ । ओज॑सा ॥१२.१३॥
स्वर रहित मन्त्र
बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम्। तेनाहममूं सेनां नि लिम्पामि बृहस्पतेऽमित्रान्हन्म्योजसा ॥
स्वर रहित पद पाठबृहस्पति: । आङ्गिरस: । वज्रम् । यम् । असिञ्चत । असुरऽक्षयणम् । वधम् । तेन । अहम् । अमूम् । सेनाम् । नि । लिम्पामि । बृहस्पते । अमित्रान् । हन्मि । ओजसा ॥१२.१३॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 13
Translation -
The thounderbolt which Brhaspati of the Añgiras race poured, an Asura-destroying weapon -- therewith do I blot out (ni-lip) yon army, O Brhaspati; I slay the enemies with force.