Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 9
    सूक्त - भृग्वङ्गिराः देवता - त्रिषन्धिः छन्दः - पुरोविराट्पुरस्ताज्ज्योतिस्त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    यामिन्द्रे॑ण सं॒धां स॒मध॑त्था॒ ब्रह्म॑णा च बृहस्पते। तया॒हमि॑न्द्रसं॒धया॒ सर्वा॑न्दे॒वानि॒ह हु॑व इ॒तो ज॑यत॒ मामुतः॑ ॥

    स्वर सहित पद पाठ

    याम् । इन्द्रे॑ण । स॒म्ऽधाम् । स॒म्ऽअध॑त्था: । ब्रह्म॑णा । च॒ । बृ॒ह॒स्प॒ते॒ । तया॑ । अ॒हम् । इ॒न्द्र॒ऽसं॒धया॑ । सर्वा॑न् । दे॒वान् । इ॒ह । हु॒वे॒ । इ॒त: । ज॒य॒त॒ । मा । अ॒मुत॑: ॥१२.९॥


    स्वर रहित मन्त्र

    यामिन्द्रेण संधां समधत्था ब्रह्मणा च बृहस्पते। तयाहमिन्द्रसंधया सर्वान्देवानिह हुव इतो जयत मामुतः ॥

    स्वर रहित पद पाठ

    याम् । इन्द्रेण । सम्ऽधाम् । सम्ऽअधत्था: । ब्रह्मणा । च । बृहस्पते । तया । अहम् । इन्द्रऽसंधया । सर्वान् । देवान् । इह । हुवे । इत: । जयत । मा । अमुत: ॥१२.९॥

    अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 9

    Translation -
    The agreement (samdha) which thou hast agreed on with Indra and with the brahman, O Brhaspati, by that Indra agreement do I call hither all the gods; conquer ye on this side, not on that.

    इस भाष्य को एडिट करें
    Top