अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 25
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - ककुबुष्णिक्
सूक्तम् - शत्रुनाशन सूक्त
स॒हस्र॑कुणपा शेतामामि॒त्री सेना॑ सम॒रे व॒धाना॑म्। विवि॑द्धा कक॒जाकृ॑ता ॥
स्वर सहित पद पाठस॒हस्र॑ऽकुणपा । शे॒ता॒म् । आ॒मि॒त्री । सेना॑ । स॒म्ऽअ॒रे । व॒धाना॑म् । विऽवि॑ध्दा । क॒क॒जाऽकृ॑ता ॥१२.२५॥
स्वर रहित मन्त्र
सहस्रकुणपा शेतामामित्री सेना समरे वधानाम्। विविद्धा ककजाकृता ॥
स्वर रहित पद पाठसहस्रऽकुणपा । शेताम् । आमित्री । सेना । सम्ऽअरे । वधानाम् । विऽविध्दा । ककजाऽकृता ॥१२.२५॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 25
Translation -
Let the army of our enemies lie with thousand corpses (kunapa) in the conflict of weapons, pierced through, cut to pieces(?).