Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 1
    सूक्त - भृग्वङ्गिराः देवता - त्रिषन्धिः छन्दः - विराट्पथ्या बृहती सूक्तम् - शत्रुनाशन सूक्त

    उत्ति॑ष्ठत॒ सं न॑ह्यध्व॒मुदा॑राः के॒तुभिः॑ स॒ह। सर्पा॒ इत॑रजना॒ रक्षां॑स्य॒मित्रा॒ननु॑ धावत ॥

    स्वर सहित पद पाठ

    उत् । ति॒ष्ठ॒त॒ । सम् । न॒ह्य॒ध्व॒म् । उत्ऽआ॑रा: । के॒तुऽभि॑: । स॒ह । सर्पा॑: । इत॑रऽजना: । रक्षां॑सि । अ॒मित्रा॑न् । अनु॑ । धा॒व॒त॒ ॥१२.१॥


    स्वर रहित मन्त्र

    उत्तिष्ठत सं नह्यध्वमुदाराः केतुभिः सह। सर्पा इतरजना रक्षांस्यमित्राननु धावत ॥

    स्वर रहित पद पाठ

    उत् । तिष्ठत । सम् । नह्यध्वम् । उत्ऽआरा: । केतुऽभि: । सह । सर्पा: । इतरऽजना: । रक्षांसि । अमित्रान् । अनु । धावत ॥१२.१॥

    अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 1

    Translation -
    Stand ye up, equip yourselves, ye specters, together with ensigns; ye serpents, other folks, demons, run after our enemies.

    इस भाष्य को एडिट करें
    Top