अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 19
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
त्रिष॑न्धे॒ तम॑सा॒ त्वम॒मित्रा॒न्परि॑ वारय। पृ॑षदा॒ज्यप्र॑णुत्तानां॒ मामीषां॑ मोचि॒ कश्च॒न ॥
स्वर सहित पद पाठत्रिऽसं॑धे । तम॑सा । त्वम् । अ॒मित्रा॑न् । परि॑ । वा॒र॒य॒ । पृ॒ष॒दा॒ज्यऽप्र॑नुत्तानाम् । मा । अ॒मीषा॑म् । मो॒चि॒ । क: । च॒न ॥१२.१९॥
स्वर रहित मन्त्र
त्रिषन्धे तमसा त्वममित्रान्परि वारय। पृषदाज्यप्रणुत्तानां मामीषां मोचि कश्चन ॥
स्वर रहित पद पाठत्रिऽसंधे । तमसा । त्वम् । अमित्रान् । परि । वारय । पृषदाज्यऽप्रनुत्तानाम् । मा । अमीषाम् । मोचि । क: । चन ॥१२.१९॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 19
Translation -
O Trisandhi, do thou envelop our enemies with darkness; of them yonder, thrust forth by the speckled butter, let none soever be freed.