अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 4
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - विराडनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
अ॒न्तर्धे॑हि जातवेद॒ आदि॑त्य॒ कुण॑पं ब॒हु। त्रिष॑न्धेरि॒यं सेना॒ सुहि॑तास्तु मे॒ वशे॑ ॥
स्वर सहित पद पाठअ॒न्त: । धे॒हि॒ । जा॒त॒ऽवे॒द॒: । आदि॑त्य । कुण॑पम् । ब॒हु । त्रिऽसं॑धे: । इ॒यम् । सेना॑ । सुऽहि॑ता । अ॒स्तु॒ । मे॒ । वशे॑ ॥१२.४॥
स्वर रहित मन्त्र
अन्तर्धेहि जातवेद आदित्य कुणपं बहु। त्रिषन्धेरियं सेना सुहितास्तु मे वशे ॥
स्वर रहित पद पाठअन्त: । धेहि । जातऽवेद: । आदित्य । कुणपम् । बहु । त्रिऽसंधे: । इयम् । सेना । सुऽहिता । अस्तु । मे । वशे ॥१२.४॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 4
Translation -
O Jatavedas, Aditya, put thou between much human flesh; let this army of Trisandhi be well-placed in my control.