अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 21
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - त्रिपदा गायत्री
सूक्तम् - शत्रुनाशन सूक्त
मू॒ढा अ॒मित्रा॑ न्यर्बुदे ज॒ह्येषां॒ वरं॑वरम्। अ॒नया॑ जहि॒ सेन॑या ॥
स्वर सहित पद पाठमू॒ढा: । अ॒मित्रा॑: । नि॒ऽअ॒र्बु॒दे॒ । ज॒हि । ए॒षा॒म् । वर॑म्ऽवरम् । अ॒नया॑ । ज॒हि॒ । सेन॑या ॥१२.२१॥
स्वर रहित मन्त्र
मूढा अमित्रा न्यर्बुदे जह्येषां वरंवरम्। अनया जहि सेनया ॥
स्वर रहित पद पाठमूढा: । अमित्रा: । निऽअर्बुदे । जहि । एषाम् । वरम्ऽवरम् । अनया । जहि । सेनया ॥१२.२१॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 21
Translation -
Confounded (be) our enemies, O Nyarbudi; slay thou of them each best man (vara); slay (them) with this army.