अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 27
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
यां दे॒वा अ॑नु॒तिष्ठ॑न्ति॒ यस्या॒ नास्ति॑ वि॒राध॑नम्। तयेन्द्रो॑ हन्तु वृत्र॒हा वज्रे॑ण॒ त्रिष॑न्धिना ॥
स्वर सहित पद पाठयाम् । दे॒वा: । अ॒नु॒ऽतिष्ठ॑न्ति । यस्या॑: । न । अस्ति॑ । वि॒ऽराध॑नम् । तया॑ । इन्द्र॑: । ह॒न्तु॒ । वृ॒त्र॒ऽहा । वज्रे॑ण । त्रिऽसं॑धिना ॥१२.२७॥
स्वर रहित मन्त्र
यां देवा अनुतिष्ठन्ति यस्या नास्ति विराधनम्। तयेन्द्रो हन्तु वृत्रहा वज्रेण त्रिषन्धिना ॥
स्वर रहित पद पाठयाम् । देवा: । अनुऽतिष्ठन्ति । यस्या: । न । अस्ति । विऽराधनम् । तया । इन्द्र: । हन्तु । वृत्रऽहा । वज्रेण । त्रिऽसंधिना ॥१२.२७॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 27
Translation -
(The offering) which the gods follow (anu-stha), of which there is no failure - with that let Indra, Vritra-slayer, slay, with the three-jointed thunderbolt.