Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 23
    सूक्त - भृग्वङ्गिराः देवता - त्रिषन्धिः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    ये व॒र्मिणो॒ येऽव॒र्माणो॑ अ॒मित्रा॒ ये च॑ व॒र्मिणः॑। सर्वां॒स्ताँ अ॑र्बुदे ह॒ताञ्छ्वानो॑ऽदन्तु॒ भूम्या॑म् ॥

    स्वर सहित पद पाठ

    ये । व॒र्मिण॑: । ये । अ॒व॒र्माण॑: । अ॒मित्रा॑: । ये । च॒ । व॒र्मिण॑: । सर्वा॑न् । तान् । अ॒र्बु॒दे॒ । ह॒तान् । श्वान॑: । अ॒द॒न्तु॒ । भूम्या॑म् ॥१२.२३॥


    स्वर रहित मन्त्र

    ये वर्मिणो येऽवर्माणो अमित्रा ये च वर्मिणः। सर्वांस्ताँ अर्बुदे हताञ्छ्वानोऽदन्तु भूम्याम् ॥

    स्वर रहित पद पाठ

    ये । वर्मिण: । ये । अवर्माण: । अमित्रा: । ये । च । वर्मिण: । सर्वान् । तान् । अर्बुदे । हतान् । श्वान: । अदन्तु । भूम्याम् ॥१२.२३॥

    अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 23
    Top