अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 26
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - प्रस्तारपङ्क्तिः
सूक्तम् - शत्रुनाशन सूक्त
म॑र्मा॒विधं॒ रोरु॑वतं सुप॒र्णैर॒दन्तु॑ दु॒श्चितं॑ मृदि॒तं शया॑नम्। य इ॒मां प्र॒तीची॒माहु॑तिम॒मित्रो॑ नो॒ युयु॑त्सति ॥
स्वर सहित पद पाठम॒र्मा॒विध॑म् । रोरु॑वतम् । सु॒ऽप॒र्णै: । अ॒दन्तु॑ । दु॒:ऽचित॑म् । मृ॒दि॒तम् । शया॑नम् । य: । इ॒माम् । प्र॒तीची॑म् । आऽहु॑तिम् । अ॒मित्र॑: । न॒: । युयु॑त्सति ॥१२.२६॥
स्वर रहित मन्त्र
मर्माविधं रोरुवतं सुपर्णैरदन्तु दुश्चितं मृदितं शयानम्। य इमां प्रतीचीमाहुतिममित्रो नो युयुत्सति ॥
स्वर रहित पद पाठमर्माविधम् । रोरुवतम् । सुऽपर्णै: । अदन्तु । दु:ऽचितम् । मृदितम् । शयानम् । य: । इमाम् । प्रतीचीम् । आऽहुतिम् । अमित्र: । न: । युयुत्सति ॥१२.२६॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 26
Translation -
Let the eagles (supama) eat him, pierced to the vitals, crying, loudly, lying crushed, the evil-minded one - what enemy of ours whishes to fight against this opposing offering.