अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 29
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा नो॒ वह॑न्तमु॒त मा नो॑ वक्ष्य॒तः। मा नो॑ हिंसीः पि॒तरं॑ मा॒तरं॑ च॒ स्वां त॒न्वं रुद्र॒ मा री॑रिषो नः ॥
स्वर सहित पद पाठमा । न॒: । म॒हान्त॑म् । उ॒त । मा । न॒: । अ॒र्भ॒कम् । मा । न॒: । वह॑न्तम् । उ॒त । मा । न॒: । व॒क्ष्य॒त: । मा । न॒: । हिं॒सी॒: । पि॒तर॑म् । मा॒तर॑म् । च॒ । स्वाम् । त॒न्व᳡म् । रु॒द्र॒ । मा । रि॒रि॒ष॒: । न॒: ॥२.२९॥
स्वर रहित मन्त्र
मा नो महान्तमुत मा नो अर्भकं मा नो वहन्तमुत मा नो वक्ष्यतः। मा नो हिंसीः पितरं मातरं च स्वां तन्वं रुद्र मा रीरिषो नः ॥
स्वर रहित पद पाठमा । न: । महान्तम् । उत । मा । न: । अर्भकम् । मा । न: । वहन्तम् । उत । मा । न: । वक्ष्यत: । मा । न: । हिंसी: । पितरम् । मातरम् । च । स्वाम् । तन्वम् । रुद्र । मा । रिरिष: । न: ॥२.२९॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 29
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २९−(मा) निषेधे (नः) अस्माकम् (महान्तम्) पूजनीयम्। वयोवृद्धं विद्यावृद्धं वा (अर्भकम्) अ० १।२७।३। अर्भकपृथुकपाका वयसि। उ० ५।५३। ऋधु वृद्धौ-वुन्, धस्य भः। बालकम् (वहन्तम्) वह प्रापणे-शतृ। वहनशीलं युवानम् (सत्) अपि च (वक्ष्यतः) लृटः सद्वा। पा० ३।३।११४। वह प्रापणे- लृटः स्य-शतृ। भविष्यति काले वहनशीलान् (हिंसीः) माङि लुङि रूपम्। हिन्धि (पितरम्) पालकं जनकम् (मातरम्) मानप्रदां जननीम् (स्वाम्) स्वकीयाम् (तन्वम्) शरीरम् (रुद्र) म० ३। हे ज्ञानप्रद (रीरिषः) अ० ५।३।८। जहि (नः) अस्माकम्। अन्यद्गतम् ॥
इस भाष्य को एडिट करें