अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 20
यद्द्याव॑ इन्द्र ते श॒तं श॒तं भूमी॑रु॒त स्युः। न त्वा॑ वज्रिन्त्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥
स्वर सहित पद पाठयत् । द्याव॑: । इ॒न्द्र॒ । ते॒ । श॒तम् । श॒तम् । भूमी॑: । उ॒त । स्युरिति॒ स्यु: ॥ न । त्वा॒ । व॒ज्रि॒न् । स॒हस्र॑म् । सूर्या॑: । अनु॑ । न । जा॒तम् । अ॒ष्ट॒ । रोद॑सी॒ इति॑ ॥९२.२०॥
स्वर रहित मन्त्र
यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः। न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥
स्वर रहित पद पाठयत् । द्याव: । इन्द्र । ते । शतम् । शतम् । भूमी: । उत । स्युरिति स्यु: ॥ न । त्वा । वज्रिन् । सहस्रम् । सूर्या: । अनु । न । जातम् । अष्ट । रोदसी इति ॥९२.२०॥
अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 20
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - मन्त्र २०, २१ आचुके हैं-अ० २०।८१।१, २ ॥ २०, २१−व्याख्यातौ-अ० २०।८१।१, २ ॥
इस भाष्य को एडिट करें