अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 5
अर्च॑त॒ प्रार्च॑त॒ प्रिय॑मेधासो॒ अर्च॑त। अर्च॑न्तु पुत्र॒का उ॒त पुरं॒ न धृ॒ष्ण्वर्चत ॥
स्वर सहित पद पाठअर्च॑त । प्र । अ॒र्च॒त॒ । प्रिय॑ऽमेधास: । अर्च॑त ॥ अर्च॑न्तु । पु॒त्र॒का: । उ॒त । पुर॑म् । न । धृ॒ष्णु । अ॒र्च॒त॒ ॥९२.५॥
स्वर रहित मन्त्र
अर्चत प्रार्चत प्रियमेधासो अर्चत। अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चत ॥
स्वर रहित पद पाठअर्चत । प्र । अर्चत । प्रियऽमेधास: । अर्चत ॥ अर्चन्तु । पुत्रका: । उत । पुरम् । न । धृष्णु । अर्चत ॥९२.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - यह मन्त्र कुछ भेद से सामवेद में भी है-पू० ४।८।३ ॥ −(अर्चत) पूजयत-इन्द्रं, परमात्मानम् (प्र) प्रकर्षेण (अर्चत) (प्रियमेधासः) अ० २०।१०।२। प्रियमेध-असुक् जसि। प्रिया हितकरी मेधा प्रज्ञा येषां तत्सम्बुद्धौ (अर्चत) (अर्चन्तु) पूजयन्तु (पुत्रकाः) अनुकम्पायाम्। पा० ।३।७६। पुत्र-क प्रत्ययः। गुणिनः सन्तानाः (उत) अपि च (पुरम्) दुर्गम् (न) यथा (धृष्णु) निर्भयम् (अर्चते) ॥
इस भाष्य को एडिट करें