अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 6
य॒ज्ञैरिषूः॑ सं॒नम॑मानो अग्ने वा॒चा श॒ल्याँ अ॒शनि॑भिर्दिहा॒नः। ताभि॑र्विध्य॒ हृद॑ये यातु॒धाना॑न्प्रती॒चो बा॒हून्प्रति॑ भङ्ग्ध्येषाम् ॥
स्वर सहित पद पाठय॒ज्ञै: । इषू॑: । स॒म्ऽनम॑मान: । अ॒ग्ने॒ । वा॒चा । श॒ल्यान् । अ॒शनि॑ऽभि: । दि॒हा॒न: । ताभि॑: । वि॒ध्य॒ । हृद॑ये । या॒तु॒ऽधाना॑न् । प्र॒ती॒च: । बा॒हून् । प्रति॑ । भ॒ङ्ग्धि॒ । ए॒षा॒म् ॥३.६॥
स्वर रहित मन्त्र
यज्ञैरिषूः संनममानो अग्ने वाचा शल्याँ अशनिभिर्दिहानः। ताभिर्विध्य हृदये यातुधानान्प्रतीचो बाहून्प्रति भङ्ग्ध्येषाम् ॥
स्वर रहित पद पाठयज्ञै: । इषू: । सम्ऽनममान: । अग्ने । वाचा । शल्यान् । अशनिऽभि: । दिहान: । ताभि: । विध्य । हृदये । यातुऽधानान् । प्रतीच: । बाहून् । प्रति । भङ्ग्धि । एषाम् ॥३.६॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(यज्ञैः) संयोगवियोगव्यवहारैः (इषूः) बाणान् (संनममानः) ऋजूकुर्वन् (अग्ने) अग्निवत्तेजस्विन् (वाचा) वाण्या। विद्यया (शल्यान्) बाणाग्राणि (अशनिभिः) विद्युत्प्रयोगैः (दिहानः) दिग्धान् कुर्वन् (ताभिः) इषुभिः (विध्य) ताडय (यातुधानान्) पीडाप्रदान् (प्रतीचः) प्रतिमुखान् कृत्वा (बाहून्) भुजान् (प्रति) प्रतिकूलम् (भङ्ग्धि) भञ्जो आमर्दने। आमर्दय (एषाम्) यातुधानानाम् ॥६॥
इस भाष्य को एडिट करें