अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 4
अग्ने॒ त्वचं॑ यातु॒धान॑स्य भिन्धि हिं॒स्राशनि॒र्हर॑सा हन्त्वेनम्। प्र पर्वा॑णि जातवेदः शृणीहि क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोत्वेनम् ॥
स्वर सहित पद पाठअग्ने॑ । त्वच॑म् । या॒तु॒ऽधान॑स्य । भि॒न्धि॒ । हिं॒स्रा । अ॒शनि॑: । हर॑सा । ह॒न्तु॒ । ए॒न॒म् । प्र । पर्वा॑णि । जा॒त॒ऽवे॒द॒: । शृ॒णी॒हि॒ । क्र॒व्य॒ऽअत् । क्र॒वि॒ष्णु: । वि । चि॒नो॒तु॒ । ए॒न॒म् ॥३..४॥
स्वर रहित मन्त्र
अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम्। प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोत्वेनम् ॥
स्वर रहित पद पाठअग्ने । त्वचम् । यातुऽधानस्य । भिन्धि । हिंस्रा । अशनि: । हरसा । हन्तु । एनम् । प्र । पर्वाणि । जातऽवेद: । शृणीहि । क्रव्यऽअत् । क्रविष्णु: । वि । चिनोतु । एनम् ॥३..४॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(अग्ने) अग्निवत्तेजस्विन् राजन् (त्वचम्) अ० १।२३।४। चर्म (यातुधानस्य) पीडाप्रदस्य (हिंस्रा) हिंसिका (अशनिः) विद्युत्। वज्रः (हरसा) तेजसा-निरु० ५।१२। (हन्तु) नाशयतु (प्र) प्रकर्षेण (पर्वाणि) शरीरग्रन्थीन् (जातवेदः) हे प्रसिद्धधन (शृणीहि) मर्दय (क्रव्यात्) मांसभक्षकः (क्रविष्णुः) णेश्छन्दसि। पा० ३।२।१३७। क्लव भये, णिच्-इष्णुच्, लस्य रः, णिलोपश्छान्दसः। क्रावयिष्णुः। भयङ्करो जन्तुः (वि चिनोतु) आकृष्य विप्रकीर्णं करोतु (एनम्) दुष्टम् ॥
इस भाष्य को एडिट करें