अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 7
सूक्त - चातनः
देवता - अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
उ॒तार॑ब्धान्त्स्पृणुहि जातवेद उ॒तारे॑भा॒णाँ ऋ॒ष्टिभि॑र्यातु॒धाना॑न्। अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान आ॒मादः॒ क्ष्विङ्का॒स्तम॑द॒न्त्वेनीः॑ ॥
स्वर सहित पद पाठउ॒त । आऽर॑ब्धान् । स्पृ॒णु॒हि॒ । जा॒त॒ऽवे॒द॒: । उ॒त । आ॒ऽरे॒भा॒णान् । ऋ॒ष्टिऽभि॑: । या॒तु॒ऽधाना॑न् । अग्ने॑ । पूर्व॑: । नि । ज॒हि॒ । शोशु॑चान: । आ॒म॒ऽअद॑: । क्ष्विङ्का॑: । तम् । अ॒द॒न्तु॒ । एनी॑: ॥३.७॥
स्वर रहित मन्त्र
उतारब्धान्त्स्पृणुहि जातवेद उतारेभाणाँ ऋष्टिभिर्यातुधानान्। अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास्तमदन्त्वेनीः ॥
स्वर रहित पद पाठउत । आऽरब्धान् । स्पृणुहि । जातऽवेद: । उत । आऽरेभाणान् । ऋष्टिऽभि: । यातुऽधानान् । अग्ने । पूर्व: । नि । जहि । शोशुचान: । आमऽअद: । क्ष्विङ्का: । तम् । अदन्तु । एनी: ॥३.७॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(उत) अपि च (आरब्धान्) रभ उपक्रमे-क्त। शत्रुभिर्गृहीतान् (स्पृणुहि) स्पृ पालने। पालय (जातवेदः) हे प्रसिद्धधन राजन् (उत) (आरेभाणान्) रभ उपक्रमे-कानच्। अत एकहल्मध्येऽनादेशादेर्लिटि। पा० ६।४।१२०। अकारस्य एत्वम्, अभ्यासलोपश्च। ग्रहणशीलान् (ऋष्टिभिः) ऋषी गतौ-क्तिन्। उभयतो धारयुक्तैः खङ्गैः (यातुधानान्) पीडाप्रदान् (अग्ने) अग्निवत्तेजस्विन् राजन् (पूर्वः) अग्रगामी (नि) निरन्तरम् (जहि) मारय (शोशुचानः) अ० ४।११।३। भृशं दीप्यमानः (आमादः) मांसाशनाः (क्ष्विङ्काः) वातेर्डिच्च। उ० ४।१३४। ञिक्ष्विदा स्नेहमोचनयोः, अव्यक्त-शब्दे च-इण्, स च डित्। आतोऽनुपसर्गे कः। पा० ३।२।३। क्ष्वि+कै शब्दे-क। तत्पुरुषे कृति बहुलम्। पा० ६।३।१४। इत्यलुक्। चिल्लादिपक्षिणः (तम्) तर्द हिंसने-ड। हिंसकं चोरम् (अदन्तु) भक्षयन्तु (एनीः) अ० ६।८३।२। कुर्बुरवर्णाः ॥
इस भाष्य को एडिट करें