यजुर्वेद - अध्याय 27/ मन्त्र 17
तेऽअ॑स्य॒ योष॑णे दि॒व्ये न योना॑ऽ उ॒षासा॒नक्ता॑। इ॒मं य॒ज्ञम॑वतामध्व॒रं नः॑॥१७॥
स्वर सहित पद पाठते इति॒ ते। अ॒स्य॒। योष॑णे॒ इति॒ योष॑णे। दि॒व्ये इति॑ दि॒व्ये। न। योनौ॑। उ॒षासा॒नक्ता॑। उ॒षसा॒नक्तेत्यु॒षसा॒नक्ता॑। इ॒मम्। य॒ज्ञम्। अ॒व॒ता॒म्। अ॒ध्व॒रम्। नः॒ ॥१७ ॥
स्वर रहित मन्त्र
तेऽअस्य योषणे दिव्ये न योनाऽउषासानक्ता । इमँयज्ञमवतामध्वरन्नः ॥
स्वर रहित पद पाठ
ते इति ते। अस्य। योषणे इति योषणे। दिव्ये इति दिव्ये। न। योनौ। उषासानक्ता। उषसानक्तेत्युषसानक्ता। इमम्। यज्ञम्। अवताम्। अध्वरम्। नः॥१७॥
विषय - अग्नि और वाग्मी नाम विद्वानों का वर्णन ।
भावार्थ -
(ते) वे शोभा का आश्रय स्थान स्त्री और राज्यलक्ष्मी दोनों ( उषासानक्ता न ) दिन और रात्रि के समान (दिव्ये योपणे) दिव्य, उत्तम गुणवती और दानशील दो स्त्रियां हैं। वे दोनों (नः इमं यज्ञम् ) हमारे इस यज्ञ और राष्ट्र को (अध्वरम् ) अविनष्ट रूप में (अवताम् ) पालन करें। 'श्रीश्च ते लक्ष्मीश्च ते पत्न्यावहोरात्रे' इत्यादि यजु० । अ० ३१।२२॥
ऋषि | देवता | छन्द | स्वर - यज्ञः । निचृदुष्णिक् । ऋषभः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal