Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 27/ मन्त्र 17
    ऋषिः - अग्निर्ऋषिः देवता - यज्ञो देवता छन्दः - विराडुष्णिक् स्वरः - ऋषभः
    1

    तेऽअ॑स्य॒ योष॑णे दि॒व्ये न योना॑ऽ उ॒षासा॒नक्ता॑। इ॒मं य॒ज्ञम॑वतामध्व॒रं नः॑॥१७॥

    स्वर सहित पद पाठ

    ते इति॒ ते। अ॒स्य॒। योष॑णे॒ इति॒ योष॑णे। दि॒व्ये इति॑ दि॒व्ये। न। योनौ॑। उ॒षासा॒नक्ता॑। उ॒षसा॒नक्तेत्यु॒षसा॒नक्ता॑। इ॒मम्। य॒ज्ञम्। अ॒व॒ता॒म्। अ॒ध्व॒रम्। नः॒ ॥१७ ॥


    स्वर रहित मन्त्र

    तेऽअस्य योषणे दिव्ये न योनाऽउषासानक्ता । इमँयज्ञमवतामध्वरन्नः ॥


    स्वर रहित पद पाठ

    ते इति ते। अस्य। योषणे इति योषणे। दिव्ये इति दिव्ये। न। योनौ। उषासानक्ता। उषसानक्तेत्युषसानक्ता। इमम्। यज्ञम्। अवताम्। अध्वरम्। नः॥१७॥

    यजुर्वेद - अध्याय » 27; मन्त्र » 17
    Acknowledgment

    भावार्थ -
    (ते) वे शोभा का आश्रय स्थान स्त्री और राज्यलक्ष्मी दोनों ( उषासानक्ता न ) दिन और रात्रि के समान (दिव्ये योपणे) दिव्य, उत्तम गुणवती और दानशील दो स्त्रियां हैं। वे दोनों (नः इमं यज्ञम् ) हमारे इस यज्ञ और राष्ट्र को (अध्वरम् ) अविनष्ट रूप में (अवताम् ) पालन करें। 'श्रीश्च ते लक्ष्मीश्च ते पत्न्यावहोरात्रे' इत्यादि यजु० । अ० ३१।२२॥

    ऋषि | देवता | छन्द | स्वर - यज्ञः । निचृदुष्णिक् । ऋषभः ॥

    इस भाष्य को एडिट करें
    Top