Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 27/ मन्त्र 29
    ऋषिः - गृत्समद ऋषिः देवता - वायुर्देवता छन्दः - निचृद्गायत्री स्वरः - षड्जः
    0

    नि॒युत्वा॑न् वाय॒वा ग॑ह्य॒यꣳ शु॒क्रोऽ अ॑यामि ते। गन्ता॑सि सुन्व॒तो गृ॒हम्॥२९॥

    स्वर सहित पद पाठ

    नि॒युत्वा॑न्। वा॒यो॒ इति॑ वायो। आ। ग॒हि॒। अ॒यम्। शु॒क्रः। अ॒या॒मि॒। ते॒। गन्ता॑। अ॒सि॒। सु॒न्व॒तः। गृ॒हम् ॥२९ ॥


    स्वर रहित मन्त्र

    नियुत्वान्वायवागह्ययँ शुक्रोऽअयामि ते । गन्तासि सुन्वतो गृहम् ॥


    स्वर रहित पद पाठ

    नियुत्वान्। वायो इति वायो। आ। गहि। अयम्। शुक्रः। अयामि। ते। गन्ता। असि। सुन्वतः। गृहम्॥२९॥

    यजुर्वेद - अध्याय » 27; मन्त्र » 29
    Acknowledgment

    भावार्थ -
    हे (वायो) ! ज्ञानवान् ! बलवान् ! सेनापते ! तू (नियुत्वान्) सेनाओं का नियन्ता होकर ( आ गहि) प्राप्त हो । (अयम्) यह मैं (शुक्रः)शुद्ध, तेजस्वी होकर (ते) तेरे पास ( अयामि ) प्राप्त होता हूँ । तू भी (सुन्वतः) अभिषेक करने हारे (गृहम् ) गृह अर्थात् ग्रहण सामर्थ्यं या अधीनता को (गन्तासि) प्राप्त हो ।

    ऋषि | देवता | छन्द | स्वर - मुद्गल ऋषिः। आशा विद्वांसो देवताः। त्रिष्टुप् । धैवतः।

    इस भाष्य को एडिट करें
    Top