यजुर्वेद - अध्याय 27/ मन्त्र 29
ऋषिः - गृत्समद ऋषिः
देवता - वायुर्देवता
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
0
नि॒युत्वा॑न् वाय॒वा ग॑ह्य॒यꣳ शु॒क्रोऽ अ॑यामि ते। गन्ता॑सि सुन्व॒तो गृ॒हम्॥२९॥
स्वर सहित पद पाठनि॒युत्वा॑न्। वा॒यो॒ इति॑ वायो। आ। ग॒हि॒। अ॒यम्। शु॒क्रः। अ॒या॒मि॒। ते॒। गन्ता॑। अ॒सि॒। सु॒न्व॒तः। गृ॒हम् ॥२९ ॥
स्वर रहित मन्त्र
नियुत्वान्वायवागह्ययँ शुक्रोऽअयामि ते । गन्तासि सुन्वतो गृहम् ॥
स्वर रहित पद पाठ
नियुत्वान्। वायो इति वायो। आ। गहि। अयम्। शुक्रः। अयामि। ते। गन्ता। असि। सुन्वतः। गृहम्॥२९॥
विषय - नियुत्वान् वायु, सेनापति का वर्णन ।
भावार्थ -
हे (वायो) ! ज्ञानवान् ! बलवान् ! सेनापते ! तू (नियुत्वान्) सेनाओं का नियन्ता होकर ( आ गहि) प्राप्त हो । (अयम्) यह मैं (शुक्रः)शुद्ध, तेजस्वी होकर (ते) तेरे पास ( अयामि ) प्राप्त होता हूँ । तू भी (सुन्वतः) अभिषेक करने हारे (गृहम् ) गृह अर्थात् ग्रहण सामर्थ्यं या अधीनता को (गन्तासि) प्राप्त हो ।
ऋषि | देवता | छन्द | स्वर - मुद्गल ऋषिः। आशा विद्वांसो देवताः। त्रिष्टुप् । धैवतः।
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal