Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 27/ मन्त्र 42
    ऋषिः - शंयुर्ऋषिः देवता - यज्ञो देवता छन्दः - बृहती स्वरः - मध्यमः
    1

    य॒ज्ञाय॑ज्ञा वोऽअ॒ग्नये॑ गि॒रागि॑रा च॒ दक्ष॑से।प्रप्र॑ व॒यम॒मृतं॑ जा॒तवे॑दसं प्रि॒यं मि॒त्रं न श॑ꣳसिषम्॥४२॥

    स्वर सहित पद पाठ

    य॒ज्ञाय॒ज्ञेति॑ य॒ज्ञाऽय॑ज्ञा॒। वः॒। अ॒ग्नये॑। गि॒रागि॒रेति॑ गि॒राऽगि॑रा। च॒। दक्ष॑से। प्रप्रेति॒ प्रऽप्र॑। व॒यम्। अ॒मृत॑म्। जा॒तवे॑दस॒मिति॑ जा॒तऽवे॑दसम्। प्रि॒यम्। मि॒त्रम्। न। श॒ꣳसि॒ष॒म् ॥४२ ॥


    स्वर रहित मन्त्र

    यज्ञायज्ञा वोऽअग्नये गिरागिरा च दक्षसे । प्रप्र वयममृतञ्जातवेदसम्प्रियम्मित्रन्न शँसिषम् ॥


    स्वर रहित पद पाठ

    यज्ञायज्ञेति यज्ञाऽयज्ञा। वः। अग्नये। गिरागिरेति गिराऽगिरा। च। दक्षसे। प्रप्रेति प्रऽप्र। वयम्। अमृतम्। जातवेदसमिति जातऽवेदसम्। प्रियम्। मित्रम्। न। शꣳसिषम्॥४२॥

    यजुर्वेद - अध्याय » 27; मन्त्र » 42
    Acknowledgment

    भावार्थ -
    हे मनुष्यो ! (यज्ञा-यज्ञा) प्रत्येक यज्ञ, संग्राम और सभा में और ( गिरा-गिरा च) प्रत्येक वाणी से (दक्षसे) बलवान्, बुद्धिमान्, (अग्नये) ज्ञानी, परमेश्वर और विद्वान् अग्रणी नायक राजा को ( वयम् ) हम लोग ( अमृतम् ) अविनाशी, नित्य ( जातवेदसम् ) ज्ञानवान्, ऐश्वर्यवान्, (प्रियम् मित्रं न ) प्रिय मित्र के समान ( प्र प्र शंसिषम् ) खूब प्रशंसा स्तुति करें।

    ऋषि | देवता | छन्द | स्वर - शंयुर्ऋषिः । यज्ञः । बृहती । मध्यमः ॥

    इस भाष्य को एडिट करें
    Top