यजुर्वेद - अध्याय 9/ मन्त्र 2
ऋषिः - बृहस्पतिर्ऋषिः
देवता - इन्द्रो देवता
छन्दः - आर्षी पङ्क्ति,विकृति
स्वरः - पञ्चमः, मध्यमः
0
ध्रु॒व॒सदं॑ त्वा नृ॒षदं॑ मनः॒सद॑मुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम्। अ॒प्सुषदं॑ त्वा घृत॒सदं॑ व्योम॒सद॑मुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम्। पृ॒थि॒वि॒सदं॑ त्वाऽन्तरिक्ष॒सदं॑ दिवि॒सदं॑ देव॒सदं॑ नाक॒सद॑मुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम्॥२॥
स्वर सहित पद पाठध्रु॒व॒सद॒मिति॑ ध्रु॒व॒ऽसद॑म्। त्वा॒। नृ॒षद॑म्। नृ॒सद॒मिति॑ नृ॒ऽसद॑म्। म॒नः॒सदमिति॑ मनःऽसद॑म्। उ॒प॒या॒मगृ॑हीत इत्यु॑पया॒मगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। जुष्ट॑म्। गृ॒ह्णा॒मि॒। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। जुष्ट॑तम॒मिति॒ जुष्ट॑ऽतमम्। अ॒प्सु॒षद॑म्। अ॒प्सु॒सद॒मित्य॑प्सु॒ऽसद॑म्। त्वा॒। घृ॒त॒सद॒मिति॑ घृत॒ऽसद॑म्। व्यो॒म॒सद॒मिति॑ व्योम॒ऽसद॑म्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। जुष्ट॑म्। गृ॒ह्णा॒मि॒। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। जुष्ट॑तम॒मिति॒ जुष्ट॑ऽतमम्। पृ॒थि॒वि॒सद॒मिति॑ पृथिविऽसद॑म्। त्वा॒। अ॒न्त॒रि॒क्ष॒सद॒मित्यन्त॑रिक्ष॒ऽसद॑म्। दि॒वि॒सद॒मिति॑ दिवि॒ऽसद॑म्। दे॒वसद॒मिति॑ देव॒ऽसद॑म्। ना॒क॒सद॒मिति॑ नाक॒ऽसद॑म्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मगृही॑तः। अ॒सि॒। इन्द्रा॑य। त्वा॒। जुष्ट॑म्। गृ॒ह्णा॒मि॒। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। जुष्ट॑तम॒मिति॒ जुष्ट॑ऽतमम् ॥२॥
स्वर रहित मन्त्र
धु्रवसदन्त्वा नृषदम्मनः सदमुपयामगृहीतो सीन्द्राय त्वा जुष्टङ्गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् । अप्सुषदन्त्वा घृतसदँव्योमसदमुपयामगृहीतो सीन्द्राय त्वा जुष्टङ्गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् । पृथिवीसदन्त्वान्तरिक्षसदन्दिविसदन्देवसदन्नाकसदमुपयामगृहीतो सीन्द्राय त्वा जुष्टङ्गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥
स्वर रहित पद पाठ
ध्रुवसदमिति ध्रुवऽसदम्। त्वा। नृषदम्। नृसदमिति नृऽसदम्। मनःसदमिति मनःऽसदम्। उपयामगृहीत इत्युपयामगृहीतः। असि। इन्द्राय। त्वा। जुष्टम्। गृह्णामि। एषः। ते। योनिः। इन्द्राय। त्वा। जुष्टतममिति जुष्टऽतमम्। अप्सुषदम्। अप्सुसदमित्यप्सुऽसदम्। त्वा। घृतसदमिति घृतऽसदम्। व्योमसदमिति व्योमऽसदम्। उपयामगृहीत इत्युपयामगृहीतः। असि। इन्द्राय। त्वा। जुष्टम्। गृह्णामि। एषः। ते। योनिः। इन्द्राय। त्वा। जुष्टतममिति जुष्टऽतमम्। पृथिविसदमिति पृथिविऽसदम्। त्वा। अन्तरिक्षसदमित्यन्तरिक्षऽसदम्। दिविसदमिति दिविऽसदम्। देवसदमिति देवऽसदम्। नाकसदमिति नाकऽसदम्। उपयामगृहीत इत्युपयामगृहीतः। असि। इन्द्राय। त्वा। जुष्टम्। गृह्णामि। एषः। ते। योनिः। इन्द्राय। त्वा। जुष्टतममिति जुष्टऽतमम्॥२॥
विषय - इन्द्र की स्थापना ।
भावार्थ -
हे इन्द्र ! राजन् ! तू ( उपयाम गृहीतः असि ) राज्यव्यवस्था में नियुक्त राजपुरुषों, प्रजा के और राज्य के उत्तम पुरुषों और राज्य के साधनों और उपसाधनों से स्वीकृत है । ( त्वा इन्द्राय ) तुझको इन्द्रपद के ( जुष्टं ) योग्य जानकर ( गृहामि ) इस पद के लिये नियुक्त करता हूँ । ( ते एषः योनिः ) यह तेरा आश्रयस्थान और पत्र है । ( जुष्टतमम् ) सबसे योग्यतम ( ध्रुवसदम् ) ध्रुव, स्थितरूप से विराजनेवाले (नृसदम् ) समस्त नेता पुरुषों में प्रतिष्ठित ( मनःसदम् ) सब प्रजाओं के मन में और मनन योग्य विज्ञान में प्रतिष्ठित ( त्वा ) तुझको स्थापित करता हूँ । इसी प्रकार, (अप्युषदम् ) प्रजाओं में, समुद्रों में और्वानल या विद्युत् के समान तेजपूर्वक विराजमान, ( घृतसदम् ) घृत में अग्नि के समान तेजस्वी रूप से विराजमान ( व्योमसदम् ) आकाश में सूर्य के समान प्रतापी होकर विराजमान (त्वा) तुमको स्थापित करता हूं । ( उपयामगृहीतः इत्यादि ) पूर्ववत् । इसी प्रकार ( पृथिवीसदम् ) पृथिवी पर पर्वत के समान स्थिररूप से विराजने हारे ( अन्तरिक्षसदम् ) अन्तरिक्ष में वायु के समान व्यापक, ( दिविसदम् ) द्यौलोक या नक्षत्रगणों में सूर्य या चन्द्र के समान विराजमान ( देवसदम् ) देव -विद्वानों और योद्धाओं में विजिगीषु पुरुषों में प्रति- ष्टित ( नाकसदम् ) दुःखरहित धर्म या परमेश्वर में दत्तचित्त (त्वा )
तुझको मैं राज्यपद पर प्रतिष्ठित करता हूं । ( उपयामगृहीतः असि० इत्यादि ) पूर्ववत् ॥ शत० ५ । १ । २ । १-६ ॥
टिप्पणी -
१ ध्रुवसद २ अप्सुषद।
ऋषि | देवता | छन्द | स्वर -
इन्द्रो देवता । ( १ ) आर्षी पंक्तिः । पञ्चमः । ( २ ) विकृतिः । मध्यमः॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal