Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 9/ मन्त्र 7
    ऋषिः - बृहस्पतिर्ऋषिः देवता - सेनापतिर्देवता छन्दः - उष्णिक् स्वरः - ऋषभः
    1

    वातो॑ वा॒ मनो॑ वा गन्ध॒र्वाः स॒प्तवि॑ꣳशतिः। तेऽअग्रेऽश्व॑मयुञ्जँ॒स्तेऽअ॑स्मिन् ज॒वमाद॑धुः॥७॥

    स्वर सहित पद पाठ

    वातः॑। वा॒। मनः॑। वा॒। ग॒न्ध॒र्वाः। स॒प्तवि॑ꣳशति॒रिति॑ स॒प्तऽवि॑ꣳशतिः। ते। अग्रे॑। अश्व॑म्। अ॒यु॒ञ्ज॒न्। ते। अ॒स्मि॒न्। ज॒वम्। आ। अ॒द॒धुः॒ ॥७॥


    स्वर रहित मन्त्र

    वातो वा मनो वा गन्धर्वाः सप्तविँशतिः । ते अग्रे श्वमयुञ्जँस्ते ऽअस्मिञ्जवमादधुः ॥


    स्वर रहित पद पाठ

    वातः। वा। मनः। वा। गन्धर्वाः। सप्तविꣳशतिरिति सप्तऽविꣳशतिः। ते। अग्रे। अश्वम्। अयुञ्जन्। ते। अस्मिन्। जवम्। आ। अदधुः॥७॥

    यजुर्वेद - अध्याय » 9; मन्त्र » 7
    Acknowledgment

    भावार्थ -

    ( वात: वा ) वायु जिस प्रकार वेग को धारण करता है, (मनः धा) और जिस प्रकार मन वेग को धारण करता है, और जिस प्रकार (सप्त- विंशतिः गन्धर्वाः ) सत्ताईस गन्धर्व-प्राण, इन्द्रिये और स्थूल सूक्ष्म भूत, सभी वेग धारण करते हैं उसी प्रकार ( ते ) वे विद्वान् पुरुष भी ( अग्ने ) अपने गाड़ियों और रथों के आगे (अश्वम् ) वेगवान् अश्व, गतिसाधन यन्त्र या अश्व के समान कार्य निर्वाहक अग्रणी पुरुष को ( अयुञ्जन् ) जोड़ते हैं । और वे विद्वान् पुरुष ( अस्मिभू ) उसमें ( जवम् ) वेग और बल का ( आदधुः ) आधान करते हैं ॥ शत० ५ । १ । ४ । ८ ॥ 

    ऋषि | देवता | छन्द | स्वर -

    अश्वो देवता । भुरिगुष्णिक् । ऋषभः॥ 

    इस भाष्य को एडिट करें
    Top