Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 9/ मन्त्र 30
    ऋषिः - बृहस्पतिर्ऋषिः देवता - इन्द्रो देवता छन्दः - जगती, स्वरः - निषादः
    1

    दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रिये॑ दधामि॒ बृह॒स्पते॑ष्ट्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चाम्यसौ॥३०॥

    स्वर सहित पद पाठ

    दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्याम्। पू॒ष्णः। हस्ता॑भ्याम्। सर॑स्वत्यै। वा॒चः। य॒न्तुः। य॒न्त्रिये॑। द॒धा॒मि॒। बृह॒स्पतेः॑। त्वा॒। साम्रा॑ज्ये॒नेति॒ साम्ऽरा॑ज्येन। अ॒भि। सि॒ञ्चा॒मि॒। अ॒सौ॒ ॥३०॥


    स्वर रहित मन्त्र

    देवस्य त्वा सवितुः प्रसवे श्विनोर्बाहुभ्याम्पूष्णो हस्ताभ्याम् । सरस्वत्यै वाचो यन्तुर्यन्त्रिये दधामि बृहस्पतेष्ट्वा साम्राज्येनाभि षिञ्चाम्यसौ ॥


    स्वर रहित पद पाठ

    देवस्य। त्वा। सवितुः। प्रसव इति प्रऽसवे। अश्विनोः। बाहुभ्यामिति बाहुऽभ्याम्। पूष्णः। हस्ताभ्याम्। सरस्वत्यै। वाचः। यन्तुः। यन्त्रिये। दधामि। बृहस्पतेः। त्वा। साम्राज्येनेति साम्ऽराज्येन। अभि। सिञ्चामि। असौ॥३०॥

    यजुर्वेद - अध्याय » 9; मन्त्र » 30
    Acknowledgment

    भावार्थ -

     ( सवितुः देवस्य ) सविता देव, सर्वोत्पादक परमेश्वर के ( प्रसवे ) उत्पन्न किये संसार में, अथवा सर्वप्रेरक, सर्वोत्पादक पुरोहित ( देवस्य ) विद्वान् के ( प्रसवे ) विशेष आज्ञा या नियन्त्रण में मैं (अश्विनोः बाहुभ्याम् ) शीघ्रगामी सूर्य और चन्द्र के समान या दिन और रात्रि के समान स्त्री पुरुषों की ( बाहुभ्याम् ) धारण और आकर्षणशील बाहुओं से और ( पूष्णः ) पोषक वर्ग के ( हस्ताभ्याम् ) हाथों से और ( सरस्वत्यै ) सरस्वती, परम विदुषी परिषद् और ( बृहस्पतेः ) महान् वेदवाणी और महान् राष्ट्र के पालन में समर्थ ( वाचः यन्तुः ) वाणी का नियमन या अभ्यास करने वाले के ( यन्त्रियं ) उत्तम नियन्त्रण में (त्वा ) तुमको ( दधामि ) स्थापित करता हूं। और ( असौ ) हे अमुक नाम वाले पुरुष ( साम्राज्येन ) इस महान् साम्राज्य के पदाधिकार सहित तुझको ( अभिषिञ्चामि ) अभिषिक्त करता हूं ॥ शत० ५ । २ । २ । १३ ॥

    ऋषि | देवता | छन्द | स्वर -

    तापस ऋषिः । सुन्वन् देवता । जगती । निषादः ॥ 

    इस भाष्य को एडिट करें
    Top