Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 12
    सूक्त - भार्गवो वैदर्भिः देवता - प्राणः छन्दः - अनुष्टुप् सूक्तम् - प्राण सूक्त

    प्रा॒णो वि॒राट्प्रा॒णो देष्ट्री॑ प्रा॒णं सर्व॒ उपा॑सते। प्रा॒णो ह॒ सूर्य॑श्च॒न्द्रमाः॑ प्रा॒णमा॑हुः प्र॒जाप॑तिम् ॥

    स्वर सहित पद पाठ

    प्रा॒ण: । वि॒ऽराट् । प्रा॒ण: । देष्ट्री॑ । प्रा॒णम् । सर्वे॑ । उप॑ । आ॒स॒ते॒ । प्रा॒ण: । ह॒ । सूर्य॑: । च॒न्द्रमा॑ । प्रा॒णम । आ॒हु॒: । प्र॒जाऽप॑तिम् ॥६.१२॥


    स्वर रहित मन्त्र

    प्राणो विराट्प्राणो देष्ट्री प्राणं सर्व उपासते। प्राणो ह सूर्यश्चन्द्रमाः प्राणमाहुः प्रजापतिम् ॥

    स्वर रहित पद पाठ

    प्राण: । विऽराट् । प्राण: । देष्ट्री । प्राणम् । सर्वे । उप । आसते । प्राण: । ह । सूर्य: । चन्द्रमा । प्राणम । आहु: । प्रजाऽपतिम् ॥६.१२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 12

    भावार्थ -
    (प्राणः विराट्) प्राण ही ‘विराट्’ हिरण्यगर्भ रूप है (प्राणः देष्ट्री) प्राण ही सबका उपदेष्टा ज्ञानप्रद सर्वप्रेरक है (सर्व) समस्त विद्वान् (प्राणम्) प्राण की ही उपासना करते हैं। (प्राणः ह सूर्यः) वह प्राण ही ‘सूर्य’ शब्द से कहा जाता है (चन्द्रमाः) वही ‘चन्द्रमा’ शब्द से कहा जाता है। (प्राणम् प्रजापतिम् आहुः) उस सब के प्राणेश्वर प्रारण को ही ‘प्रजापति’ नाम से विद्वान् पुकारते हैं।

    ऋषि | देवता | छन्द | स्वर - भार्गवी वैदर्भिर्ऋषिः। प्राणो देवता। १ शंकुमती, ८ पथ्यापंक्तिः, १४ निचृत्, १५ भुरिक्, २० अनुष्टुबगर्भा त्रिष्टुप, २१ मध्येज्योतिर्जगति, २२ त्रिष्टुप, २६ बृहतीगर्भा, २-७-९, १३-१६-१९-२३-२५ अनुष्टुभः। षडविंशचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top