अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 15
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - प्राण सूक्त
प्रा॒णमा॑हुर्मात॒रिश्वा॑नं॒ वातो॑ ह प्रा॒ण उ॑च्यते। प्रा॒णे ह॑ भू॒तं भव्यं॑ च प्रा॒णे सर्वं॒ प्रति॑ष्ठितम् ॥
स्वर सहित पद पाठप्रा॒णम् । आ॒हु॒: । मा॒त॒रिश्वा॑नम् । वात॑: । ह॒ । प्रा॒ण: । उ॒च्य॒ते॒ । प्रा॒णे । ह॒ । भू॒तम् । भव्य॑म् । च॒ । प्रा॒णे । सर्व॑म् । प्रति॑ऽस्थितम् ॥६.१५॥
स्वर रहित मन्त्र
प्राणमाहुर्मातरिश्वानं वातो ह प्राण उच्यते। प्राणे ह भूतं भव्यं च प्राणे सर्वं प्रतिष्ठितम् ॥
स्वर रहित पद पाठप्राणम् । आहु: । मातरिश्वानम् । वात: । ह । प्राण: । उच्यते । प्राणे । ह । भूतम् । भव्यम् । च । प्राणे । सर्वम् । प्रतिऽस्थितम् ॥६.१५॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 15
विषय - प्राणरूप परमेश्वर का वर्णन।
भावार्थ -
सर्व प्राणस्वरूप उस (प्राणम् मातरिश्वानम् आहुः) प्राण को ही ‘मातरिश्वा’ नाम से विद्वान् पुकारते हैं। (वातः ह प्राण उच्यते) वह ‘प्राण’ ‘वात’ या वायु शब्द से कहा जाता है। (प्राणे ह भूतं भव्यं च) भूत और भविष्यत् दोनों प्राण में प्रतिष्ठित हैं। (प्राणे सर्वं प्रतिष्ठितम्) प्राण में सर्व संसार आश्रित है।
टिप्पणी -
(च०) ‘समाहिताः’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - भार्गवी वैदर्भिर्ऋषिः। प्राणो देवता। १ शंकुमती, ८ पथ्यापंक्तिः, १४ निचृत्, १५ भुरिक्, २० अनुष्टुबगर्भा त्रिष्टुप, २१ मध्येज्योतिर्जगति, २२ त्रिष्टुप, २६ बृहतीगर्भा, २-७-९, १३-१६-१९-२३-२५ अनुष्टुभः। षडविंशचं सूक्तम्॥
इस भाष्य को एडिट करें