अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 21
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - मध्येज्योतिर्जगती
सूक्तम् - प्राण सूक्त
एकं॒ पादं॒ नोत्खि॑दति सलि॒लाद्धं॒स उ॒च्चर॑न्। यद॒ङ्ग स तमु॑त्खि॒देन्नैवाद्य न श्वः स्या॑न्न रात्री॒ नाहः॑ स्या॒न्न व्युच्छेत्क॒दा च॒न ॥
स्वर सहित पद पाठएक॑म् । पाद॑म् । न । उत् । खि॒द॒ति॒ । स॒लि॒लात् । हं॒स: । उ॒त्ऽचर॑न् । यत् । अ॒ङ्ग । स: । तम् । उ॒त्ऽखि॒देत् । न । ए॒व । अ॒द्य । न । श्व: । स्या॒त् । न । रात्री॑ । न । अह॑: । स्या॒त् । न । वि । उ॒च्छे॒त् । क॒दा । च॒न ॥६.२१॥
स्वर रहित मन्त्र
एकं पादं नोत्खिदति सलिलाद्धंस उच्चरन्। यदङ्ग स तमुत्खिदेन्नैवाद्य न श्वः स्यान्न रात्री नाहः स्यान्न व्युच्छेत्कदा चन ॥
स्वर रहित पद पाठएकम् । पादम् । न । उत् । खिदति । सलिलात् । हंस: । उत्ऽचरन् । यत् । अङ्ग । स: । तम् । उत्ऽखिदेत् । न । एव । अद्य । न । श्व: । स्यात् । न । रात्री । न । अह: । स्यात् । न । वि । उच्छेत् । कदा । चन ॥६.२१॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 21
विषय - प्राणरूप परमेश्वर का वर्णन।
भावार्थ -
(हंसः) वह परम पुरुष प्राण (सलिलात्) जिस प्रकार हंस नाम जलजीव एक पैर उठा कर भी दूसरा पैर पानी में ही स्थिर रखता है उसी प्रकार इस (सलिलात्) महान् संसार से (उच्चरत्) ऊपर मोक्षरूप में असङ्ग रह कर भी (एकं पादं) अपना एक पाद = चरण (न उत् खिदति) नहीं उठाता। इसी से यह संसार चलता है। (अङ्गः) हे जिज्ञासो ! (यत्) यदि (सः) वह परमेश्वर (तम् उत् खिदेत्) उस चरण को भी ऊपर उठाले तब (नैव अद्य न श्वः स्यात्) तो न आज और न कल हुआ करे अर्थात् (न रात्री न अहः स्यात्) न रात और न दिन हुआ करे क्योंकि कभी (न व्युच्छेत्) उषाकाल ही न हो। क्योंकि उसका सर्व प्रवर्तक चरण, चालक शक्ति संसार से उठ जाने से समस्त संसार जड़ हो जाय और न चले। न सूर्य चले न फिर उदित हो।
टिप्पणी -
‘हंस उत्पदम्। इमं सतमुत्खिदे अन्हें वा चनः स्योन रात्रीं नाह स्याहनः प्रज्ञा तु कि चन्न [ ? ]’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - भार्गवी वैदर्भिर्ऋषिः। प्राणो देवता। १ शंकुमती, ८ पथ्यापंक्तिः, १४ निचृत्, १५ भुरिक्, २० अनुष्टुबगर्भा त्रिष्टुप, २१ मध्येज्योतिर्जगति, २२ त्रिष्टुप, २६ बृहतीगर्भा, २-७-९, १३-१६-१९-२३-२५ अनुष्टुभः। षडविंशचं सूक्तम्॥
इस भाष्य को एडिट करें