अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 19
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - अनुष्टुप्
सूक्तम् - प्राण सूक्त
यथा॑ प्राण बलि॒हृत॒स्तुभ्यं॒ सर्वाः॑ प्र॒जा इ॒माः। ए॒वा तस्मै॑ ब॒लिं ह॑रा॒न्यस्त्वा॑ शृ॒णव॑त्सुश्रवः ॥
स्वर सहित पद पाठयथा॑ । प्रा॒ण॒ । ब॒लि॒ऽहृत॑: । तुभ्य॑म् । सर्वा॑: । प्र॒ऽजा: । इ॒मा: । ए॒व । तस्मै॑ । ब॒लिम् । ह॒रा॒न् । य: । त्वा॒ । शृ॒णव॑त् । सु॒ऽश्र॒व॒: ॥६.१९॥
स्वर रहित मन्त्र
यथा प्राण बलिहृतस्तुभ्यं सर्वाः प्रजा इमाः। एवा तस्मै बलिं हरान्यस्त्वा शृणवत्सुश्रवः ॥
स्वर रहित पद पाठयथा । प्राण । बलिऽहृत: । तुभ्यम् । सर्वा: । प्रऽजा: । इमा: । एव । तस्मै । बलिम् । हरान् । य: । त्वा । शृणवत् । सुऽश्रव: ॥६.१९॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 19
विषय - प्राणरूप परमेश्वर का वर्णन।
भावार्थ -
हे (प्राण) प्राण ! (यथा) जिस प्रकार (तुभ्यं) तुम्हारे लिये (इमाः सर्वाः प्रजाः) ये समस्त प्रजाएं (बलिहृतः) बलि, अन्नरूप भेंट करती हैं और तुम्हारी उपासना करती हैं (एवा) उसी प्रकार (यः त्वा) जो तेरे विषयक ज्ञान को (सुश्रवः) उत्तम श्रवण धारणशक्ति युक्त होकर (श्रृणवत्) सुनता है (तस्मै बलिं हरान्) समस्त प्राणी उसके लिये भी बलि, भेंट पूजा की सामग्री उपस्थित करते, उसका आदर करते हैं।
तुभ्यं प्राण प्रजास्त्रिमा बलिहरन्ति यः प्राणैः प्रतितिष्ठसि। प्रश्न० उ० २। ७॥
टिप्पणी -
(च०) ‘यस्त्वा शुश्राव शुश्रुव’ इति पैप्प० सं०। ‘शुश्रुवः’ इति सायणाभिमतः पाठः।
ऋषि | देवता | छन्द | स्वर - भार्गवी वैदर्भिर्ऋषिः। प्राणो देवता। १ शंकुमती, ८ पथ्यापंक्तिः, १४ निचृत्, १५ भुरिक्, २० अनुष्टुबगर्भा त्रिष्टुप, २१ मध्येज्योतिर्जगति, २२ त्रिष्टुप, २६ बृहतीगर्भा, २-७-९, १३-१६-१९-२३-२५ अनुष्टुभः। षडविंशचं सूक्तम्॥
इस भाष्य को एडिट करें