Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 17
    सूक्त - भार्गवो वैदर्भिः देवता - प्राणः छन्दः - अनुष्टुप् सूक्तम् - प्राण सूक्त

    य॒दा प्रा॒णो अ॒भ्यव॑र्षीद्व॒र्षेण॑ पृथि॒वीं म॒हीम्। ओष॑धयः॒ प्र जा॑य॒न्तेऽथो॒ याः काश्च॑ वी॒रुधः॑ ॥

    स्वर सहित पद पाठ

    य॒दा । प्रा॒ण: । अ॒भि॒ऽअव॑र्षीत् । व॒र्षेण॑ । पृ॒थि॒वीम् । म॒हीम् । ओष॑धय: । प्र । जा॒य॒न्ते॒ । अथो॒ इति॑ । या: । का: । च॒ । वी॒रुध॑: ॥६.१७॥


    स्वर रहित मन्त्र

    यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम्। ओषधयः प्र जायन्तेऽथो याः काश्च वीरुधः ॥

    स्वर रहित पद पाठ

    यदा । प्राण: । अभिऽअवर्षीत् । वर्षेण । पृथिवीम् । महीम् । ओषधय: । प्र । जायन्ते । अथो इति । या: । का: । च । वीरुध: ॥६.१७॥

    अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 17

    भावार्थ -
    (यदा) जब (प्राणः) प्राण (वर्षेण) वर्षा के रूप में (महीम् पृथिवीम्) इस विशाल पृथ्वी पर (अभि अवर्षीत्) वर्षता है (अथो) तब भी (ओषधयः) ओषधियां और (याः च काः च) जो कोई भी (वीरुधः) नाना प्रकार से उत्पन्न होने वाली लताएं हैं वे सब (प्र जायन्ते) खूब पैदा होती हैं।

    ऋषि | देवता | छन्द | स्वर - भार्गवी वैदर्भिर्ऋषिः। प्राणो देवता। १ शंकुमती, ८ पथ्यापंक्तिः, १४ निचृत्, १५ भुरिक्, २० अनुष्टुबगर्भा त्रिष्टुप, २१ मध्येज्योतिर्जगति, २२ त्रिष्टुप, २६ बृहतीगर्भा, २-७-९, १३-१६-१९-२३-२५ अनुष्टुभः। षडविंशचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top