अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 20
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - अनुष्टुब्गर्भा त्रिष्टुप्
सूक्तम् - प्राण सूक्त
अ॒न्तर्गर्भ॑श्चरति दे॒वता॒स्वाभू॑तो भू॒तः स उ॑ जायते॒ पुनः॑। स भू॒तो भव्यं॑ भवि॒ष्यत्पि॒ता पु॒त्रं प्र वि॑वेशा॒ शची॑भिः ॥
स्वर सहित पद पाठअ॒न्त: । गर्भ॑: । च॒र॒ति॒ । दे॒वता॑सु । आऽभू॑त: । भू॒त: । स: । ऊं॒ इति॑ । जा॒य॒ते॒ । पुन॑: । स: । भू॒त: । भव्य॑म् । भ॒वि॒ष्यत् । पि॒ता । पु॒त्रम् । प्र । वि॒वे॒श॒ । शची॑भि:॥६.२०॥
स्वर रहित मन्त्र
अन्तर्गर्भश्चरति देवतास्वाभूतो भूतः स उ जायते पुनः। स भूतो भव्यं भविष्यत्पिता पुत्रं प्र विवेशा शचीभिः ॥
स्वर रहित पद पाठअन्त: । गर्भ: । चरति । देवतासु । आऽभूत: । भूत: । स: । ऊं इति । जायते । पुन: । स: । भूत: । भव्यम् । भविष्यत् । पिता । पुत्रम् । प्र । विवेश । शचीभि:॥६.२०॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 20
विषय - प्राणरूप परमेश्वर का वर्णन।
भावार्थ -
(देवतासु) समस्त दिव्य पदार्थों में, पञ्चभूत पृथिवी, अप् तेज = वायु आकाश आदि में वह ‘प्राण’ ही (गर्भः) ग्रहणशक्ति, धारणशक्ति होकर (अन्तः चरति) उनके भीतर व्यापक होकर समस्त क्रिया करता है। (सः) वहीं (आभूतः) सर्वव्यापक होकर (भूतः) उत्पन्न जगत् रूप में प्रकट होकर (पुनः जायते) फिर सृष्टिरूप में उत्पन्न होता है। वह (भूतः) सत्तावान्, नित्य प्राण वर्त्तमान (भव्यं भविष्यत्) ‘भव्य’ आगे उत्पन्न होने योग्य, भविष्यत् रूप में अपनी (शचीभिः) शक्तियों द्वारा इस प्रकार (प्र विवेश) प्रविष्ट रहता है जिस प्रकार (पिता पुत्रम्) पिता अपने सूक्ष्म अवयवों और संस्कारों से युक्त बीज द्वारा पुत्र में प्रविष्ट रहता है।
टिप्पणी -
(तृ०) ‘स भूतो भूते भविष्यत्’ इति सायणाभिमतः पाठः।
ऋषि | देवता | छन्द | स्वर - भार्गवी वैदर्भिर्ऋषिः। प्राणो देवता। १ शंकुमती, ८ पथ्यापंक्तिः, १४ निचृत्, १५ भुरिक्, २० अनुष्टुबगर्भा त्रिष्टुप, २१ मध्येज्योतिर्जगति, २२ त्रिष्टुप, २६ बृहतीगर्भा, २-७-९, १३-१६-१९-२३-२५ अनुष्टुभः। षडविंशचं सूक्तम्॥
इस भाष्य को एडिट करें