Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 5
    सूक्त - भार्गवो वैदर्भिः देवता - प्राणः छन्दः - अनुष्टुप् सूक्तम् - प्राण सूक्त

    य॒दा प्रा॒णो अ॒भ्यव॑र्षीद्व॒र्षेण॑ पृथि॒वीं म॒हीम्। प॒शव॒स्तत्प्र मो॑दन्ते॒ महो॒ वै नो॑ भविष्यति ॥

    स्वर सहित पद पाठ

    य॒दा । प्रा॒ण: । अ॒भि॒ऽअव॑र्षीत् । व॒र्षेण॑ । पृ॒थि॒वीम् । म॒हीम् । प॒शव॑: । तत् । प्र । मो॒द॒न्ते॒ । मह॑: । वै । न॒: । भ॒वि॒ष्य॒ति॒ ॥६.५॥


    स्वर रहित मन्त्र

    यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम्। पशवस्तत्प्र मोदन्ते महो वै नो भविष्यति ॥

    स्वर रहित पद पाठ

    यदा । प्राण: । अभिऽअवर्षीत् । वर्षेण । पृथिवीम् । महीम् । पशव: । तत् । प्र । मोदन्ते । मह: । वै । न: । भविष्यति ॥६.५॥

    अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 5

    भावार्थ -
    (यदा) जब (प्राणः) प्राणस्वरूप सबका प्राणप्रद मेघरूप होकर प्रजापति (वर्षेण) वर्षा द्वारा (महीम् पृथिवीम्) विशाल पृथ्वी पर (अभि अवर्षीत्) बरसता है (तत्) तब (पशवः प्र मोदन्ते) पशु प्रसन्न होते हैं कि (नः) हमारे लिये (महः वै भविष्यति) बड़ा भारी जीवनाधार अन्न उत्पन्न होगा।

    ऋषि | देवता | छन्द | स्वर - भार्गवी वैदर्भिर्ऋषिः। प्राणो देवता। १ शंकुमती, ८ पथ्यापंक्तिः, १४ निचृत्, १५ भुरिक्, २० अनुष्टुबगर्भा त्रिष्टुप, २१ मध्येज्योतिर्जगति, २२ त्रिष्टुप, २६ बृहतीगर्भा, २-७-९, १३-१६-१९-२३-२५ अनुष्टुभः। षडविंशचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top