अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 26
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - बृहतीगर्भानुष्टुप्
सूक्तम् - प्राण सूक्त
प्राण॒ मा मत्प॒र्यावृ॑तो॒ न मद॒न्यो भ॑विष्यसि। अ॒पां गर्भ॑मिव जी॒वसे॒ प्राण॑ ब॒ध्नामि॑ त्वा॒ मयि॑ ॥
स्वर सहित पद पाठप्राण॑ । मा । मत् । प॒रि॒ऽआवृ॑त: । न । मत् । अ॒न्य: । भ॒वि॒ष्य॒सि॒ । अ॒पाम् । गर्भ॑म्ऽइव । जी॒वसे॑ । प्राण॑ । ब॒ध्नामि॑ । त्वा॒ । मयि॑ ॥६.२६॥
स्वर रहित मन्त्र
प्राण मा मत्पर्यावृतो न मदन्यो भविष्यसि। अपां गर्भमिव जीवसे प्राण बध्नामि त्वा मयि ॥
स्वर रहित पद पाठप्राण । मा । मत् । परिऽआवृत: । न । मत् । अन्य: । भविष्यसि । अपाम् । गर्भम्ऽइव । जीवसे । प्राण । बध्नामि । त्वा । मयि ॥६.२६॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 26
विषय - प्राणरूप परमेश्वर का वर्णन।
भावार्थ -
हे (प्राण) प्राण ! (मत्) मुझ से (मा परि अवृतः) दूर पराङ्मुख मत हो। तू (मद् अन्यः) मुझ आत्मा से पृथक् (न भविष्यसि) नहीं हो सकता ! हे (प्राण) प्राण (अपां) समस्त कार्यों और विज्ञानों को (गर्भम् इव) ग्रहण करने हारे, परम-सामर्थ्यवान् के समान (त्वा) तुझ को ही (जीवसे) जीवन धारण के लिये (मयि) अपने में मैं (बध्नामि) बांधता हूँ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भार्गवी वैदर्भिर्ऋषिः। प्राणो देवता। १ शंकुमती, ८ पथ्यापंक्तिः, १४ निचृत्, १५ भुरिक्, २० अनुष्टुबगर्भा त्रिष्टुप, २१ मध्येज्योतिर्जगति, २२ त्रिष्टुप, २६ बृहतीगर्भा, २-७-९, १३-१६-१९-२३-२५ अनुष्टुभः। षडविंशचं सूक्तम्॥
इस भाष्य को एडिट करें