अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 9
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - अनुष्टुप्
सूक्तम् - प्राण सूक्त
या ते॑ प्राण प्रि॒या त॒नूर्यो ते॑ प्राण॒ प्रेय॑सी। अथो॒ यद्भे॑ष॒जं तव॒ तस्य॑ नो धेहि जी॒वसे॑ ॥
स्वर सहित पद पाठया । ते॒ । प्रा॒ण॒ । प्रि॒या । त॒नू: । यो इति॑ । ते॒ । प्रा॒ण॒ । प्रेय॑सी । अथो॒ इति॑ । यत् । भे॒ष॒जम् । तव॑ । तस्य॑ । न॒: । धे॒हि॒ । जी॒वसे॑ ॥६.९॥
स्वर रहित मन्त्र
या ते प्राण प्रिया तनूर्यो ते प्राण प्रेयसी। अथो यद्भेषजं तव तस्य नो धेहि जीवसे ॥
स्वर रहित पद पाठया । ते । प्राण । प्रिया । तनू: । यो इति । ते । प्राण । प्रेयसी । अथो इति । यत् । भेषजम् । तव । तस्य । न: । धेहि । जीवसे ॥६.९॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 9
विषय - प्राणरूप परमेश्वर का वर्णन।
भावार्थ -
हे प्राण ! (या ते प्रिया तनूः) जो तेरी प्रिय तनु=शरीर या स्वरूप है और हे प्राण (यो) जो (ते) तेरी (प्रेयसी) सब से अति प्यारी प्रियतम आत्मरूप (तनूः) ‘तनु’ है (अथो यद् तव भेषजं) और जो तेरा समस्त रोग, कष्टों को दूर करने और आत्मा को शान्ति देने हारा अमृतमय स्वरूप हैं (तस्य नः जीवसे धेहि) उसको हमारे जीवन के लिये प्रदान कर।
टिप्पणी -
(द्वि०) ‘तनूर्यौ ते’ इति सायगाभिमतः पाठः। ‘यो। इति’ इति पदपाठः। ‘या। उ’ इति ह्विटनिकामितः पाठः।
ऋषि | देवता | छन्द | स्वर - भार्गवी वैदर्भिर्ऋषिः। प्राणो देवता। १ शंकुमती, ८ पथ्यापंक्तिः, १४ निचृत्, १५ भुरिक्, २० अनुष्टुबगर्भा त्रिष्टुप, २१ मध्येज्योतिर्जगति, २२ त्रिष्टुप, २६ बृहतीगर्भा, २-७-९, १३-१६-१९-२३-२५ अनुष्टुभः। षडविंशचं सूक्तम्॥
इस भाष्य को एडिट करें