अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 12
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
ये दे॒वा दि॑वि॒षदो॑ अन्तरिक्ष॒सद॑श्च॒ ये। पृ॑थि॒व्यां श॒क्रा ये श्रि॒तास्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठये । दे॒वा: । दि॒वि॒ऽसद॑:। अ॒न्त॒रि॒क्ष॒ऽसद॑: । च॒ । ये । पृ॒थि॒व्याम् । श॒क्रा: । ये । श्रि॒ता: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१२॥
स्वर रहित मन्त्र
ये देवा दिविषदो अन्तरिक्षसदश्च ये। पृथिव्यां शक्रा ये श्रितास्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठये । देवा: । दिविऽसद:। अन्तरिक्षऽसद: । च । ये । पृथिव्याम् । शक्रा: । ये । श्रिता: । ते । न: । मुञ्चन्तु । अंहस: ॥८.१२॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 12
विषय - पाप से मुक्त होने का उपाय।
भावार्थ -
(ये देवाः) जो देव, विद्वान्गण (दिविपदाः) द्यौलोक में सूर्य आदि रूप से स्थित हैं (ये अन्तरिक्षसदश्च) और जो वायु, मेघ आदि अन्तरिक्ष, मध्य आकाश में विराजमान हैं और (ये) जो (शकाः) शक्तिमान दिव्य पदार्थ और शक्तिमान, राजर्षि, ब्रह्मर्षि लोग और शक्तिशाली, महापुरुष (पृथिव्याम्) इस पृथिवी पर (श्रिताः) विराजमान हैं (ते नः अंहसः मुञ्चन्तु) वे हमें पाप के भावों से मुक्त करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शंतातिर्ऋषिः। चन्द्रमा उत मन्त्रोक्ता देवता। २३ बृहतीगर्भा अनुष्टुप्, १–१७, १९-२२ अनुष्टुभः, १८ पथ्यापंक्तिः। त्रयोविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें