अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 7
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
मु॒ञ्चन्तु॑ मा शप॒थ्यादहोरा॒त्रे अथो॑ उ॒षाः। सोमो॑ मा दे॒वो मु॑ञ्चतु॒ यमा॒हुश्च॒न्द्रमा॒ इति॑ ॥
स्वर सहित पद पाठमु॒ञ्चन्तु॑ । मा॒ । श॒प॒थ्या᳡त् । अ॒हो॒रा॒त्रे इति॑ । अथो॒ इति॑ । उ॒षा: । सोम॑: । मा॒ । दे॒व: । मु॒ञ्च॒तु॒ । यम् । आ॒हु: । च॒न्द्रमा॑: । इति॑ ॥८.७॥
स्वर रहित मन्त्र
मुञ्चन्तु मा शपथ्यादहोरात्रे अथो उषाः। सोमो मा देवो मुञ्चतु यमाहुश्चन्द्रमा इति ॥
स्वर रहित पद पाठमुञ्चन्तु । मा । शपथ्यात् । अहोरात्रे इति । अथो इति । उषा: । सोम: । मा । देव: । मुञ्चतु । यम् । आहु: । चन्द्रमा: । इति ॥८.७॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 7
विषय - पाप से मुक्त होने का उपाय।
भावार्थ -
(शपथ्याद्) शपथ्य-पर-निन्दा या दूसरे के विषय में कठोर दुःखदायी वचनों के कहने से उत्पन्न होने वाले पाप से (अहोरात्रे) दिन और रात (अथो उषाः) और उपा (मा मुञ्चन्तु) मुझे मुक्त करें। (सोमः देवः) सोम देव (यम् चन्द्रमा ग्राहुः) जिसको विद्वान् चन्द्रमा कहते हैं वह भी (मा मुञ्चतु) मुझे पाप से मुक्त कर। अर्थात् दिन रात्रि और उपा काल और चन्द्र को पवित्र और शान्तिकारक मनन करके हम अपने चित्त को परनिन्दा और क्रोध से बचावें।
टिप्पणी -
(द्वि०) ‘अथो वृषाः’ (तृ०) ‘आदित्यो’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - शंतातिर्ऋषिः। चन्द्रमा उत मन्त्रोक्ता देवता। २३ बृहतीगर्भा अनुष्टुप्, १–१७, १९-२२ अनुष्टुभः, १८ पथ्यापंक्तिः। त्रयोविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें